भट!--(क) हं सदो विअ ।
गात्रसेवकः-(ख) अंधे जाणामि जाणामि, काण्डिळपुण्डार्कणए. गेहं भिन्दिअ भद्दववी पळाअदि ।
भटः--(ग) किं भणासि-(आकाशे) एसो भट्ट वच्छगओ वासव दत्तं गणिअ णिग्गदो त्ति ।
गात्रसेवकः -(सहर्षम्) अविन्नमस्तु स्वामिनः।
भट-(घ) पिब पिब । अज्ज वि तुमं मत्तो आहिण्डेहे ।
गात्रसेवकः--आः क मलुः , कस्य वा मदः, वयं खल्वार्थयौगन्ध रायणेन स्वेषु देवेषु स्थानेषु स्थापिताश्वारपुरुषाः। यावदहमपि सुहृजनस्य संज्ञां करोमि । एते ते सुहृदो निरोधमुक्ता इव कृष्णसर्प इतस्ततो निर्ध वन्ति । भो भोः सुहृदः!श्रुण्वन्तु शृण्वन्तु भवन्तः--
(क) ही शब्द इव ।
(ख) अह्नो जानामि जानामि, कण्डिलशौण्डिक्या गेहं भिस्म भद्रवती पलायते
(ग) किं भणसि –एष भर्ता वःसराज वासवदतां गृहीत्वा निर्गत इति ।
(ध) पिब पिब । अद्यापि त्वं मत्त अदित्डस्य
भटगात्रसेवकयोरित्थं संवादे वर्तमाने सर्वतः प्रमृतं सवाढबदत्त वत्सराजरा त्रिनिष्क्रमणवार्ताकळकलं श्रुत्वाह-हमित्यादि ।।
अंध इत्यादि । पलायते परिधावति । तन्निमित्तोऽयं पैरकलकर्दशज् ? इ त्यभिप्रायः । शब्दस्य सवासवदतवत्सराजनिर्गमनिमित्तकत्वं जानतोऽप्येवमुक्तिर्व . स्तुतर्वगोपनाभिनिवेशादिति बोद्धव्यम् ।
किं भणासत्यादि । इह वाक्यान्ते ‘गच्छदु भावे’ इति काचिदधिकं पठ्यते ।
स्वामिकार्यसिद्धिसन्तुष्टः स्वरूपं विवरीतुमिच्छन् मध्यमपत्रितचितं संस्कृत माश्रयाह--अविनामिति । स्वामिन: अविघ्नम् अस्तु विधनाभावो भवतु । अर्थाभावेऽव्ययीभावः । अथवा कार्यस्य गम्यत्वात् कार्यं विध्नरहितं भवावित्यर्थः।
पिबेस्यादि ।
स्वरूपं मुक्तकण्ठं निवेदयति- आ इत्यादि । श्रुण्वन्नु अर्थाद् वक्ष्यमाण सुपदेशम् ।