सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ विषयानुक्रमणिका। पृष्ठम् पतिः सं० विषयाः । १९ सूर्यावेक्षणम् २० पोष्यागतस्य कर्म २१ अन्नप्राशनम् द्वितीयं काण्डम् । २० १ २१ " १४ N ९ " " २२ चूडाकरणम् २३ केशान्तम २३ २४ कर्णवेधः २५ उपनयनम् २४ २ २६ समिदाधानम्

  • २६

२७ भिक्षाचरणं दण्डाजिनादिधारणं ब्रह्मचर्यव्रतानि २७ २८ समावर्तनकाल: २८ ११ २९ उपनयनकालमर्यादा ३० पतितसावित्रीकाः ३१ समावर्तनम् २९ २० ३२ स्नातकवतानि ३३ स्नातकस्य स्नानदिनात् त्रिरात्रव्रतम् । २० ३४ पञ्चमहायज्ञाः ३३ ३५ उपाकर्म १० ३६ अनध्यायाः ११ ३७ उत्सर्गविधिः 29 ४ " ४ ३ is

  • यद्यप्येष्वष्टसु पत्रेष्वङ्का १७ सप्तदशतश्चतुर्विंशति २४ पर्यन्ता

एव तथाऽपि ते भ्रमजन्या इति २५ तो ३२ पर्यन्तानुरोधेनैवात्र सं. निवेशिताः।