सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सपरिशिष्टपारस्करगृह्यसूत्रस्थ- विषयाणामनुक्रमणिका। पृष्ठम् पतिः १ १. १० " २ २० १२ १८ 92 १० प्रथमं काण्डम् । सं० विषयाः । १ कुशकण्डिका २ आवमथ्याधानविधिः ३ अर्घविधिः (मधुपर्कः) ४ विवाहप्रकरणम् ५ औपासनहोमः ६ प्रथमवधूपवेशे प्रायश्चित्तम् ७ चतुर्थी कर्म ८ पक्षादिकर्म (दर्शपूर्णमासस्थालीपाकः) ९ गर्भाधानम् १० गर्भस्याधारणे नस्तविधि: ११ पुंसवनम् १२ सीमन्तोन्नयनम् १३ सोष्यन्तीकर्म (मुखमसवार्थ कर्म) १४ मेधाजननायुष्यकरणं (जातकर्म) १५ यमलजननशान्ति: १६ मूलशान्तिः १७ नामकरणम् १८ निष्क्रमणम् o r o s on to an ११ १३ १२ १३ " १२ २० " 29 १४ 99 S १९ १ १५ २० "