पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रभाष्यानुक्रमणी निमित्तम् १९२४, २०१३, ४१२ - ३, ४१६-१० | परपीड़ा ४१७ नियतविपाकः २।१३ नियमः २१३, २३४ नियमः ( योगाङ्गभूतः ) रा२६ निरतिशयम् ( सबैज्ञबीजम् ) ११२५ निरन्वयम् ३ १४ निरुद्धम् (ब्दः, द्वा) १११, २१२३,३१६,४१६ निरुपक्रम कर्म ३।२२ निरोधः (समाधि) १११८, १९५१, २०२७ निरोषक्षणः ३।१३ निरोधपरिणामः ३।६ निरोध सँस्कारः १११८, ११५१, ३१६-१० निग्रॅन्यमतम् [ द्रढ भास्वतीटीका भिक्षुमते तु साँख्यमतान्तरम् ] ४|१० निर्बीजः १११८, १९५१ निर्माण चित्तम् १२५, ४१४, ४१६ निर्विचारवैशारद्यम् १४७ निर्विचारा समापत्तिः १॥४१, १९४४ निर्वितर्का समापत्ति १४३, १४४ निवृत्तदर्शना बुद्धिः २।२४ नैमित्तिकम् ४६, ४१२ न्यायः ४।२ चस्कन्धाः ४२१ पण्डितः २५ पतञ्जलिः ३४४ पदम् ३।१७ पदार्थ: ३।१७ परममहत्त्वम् १९४० परमषिः १२५ परचित्तज्ञानम् ३।११ परतन्त्रम् २ | १७ परमाणुः १९४०, ३४२, ३१४४, ३५२ परमात्मा ११२८ परमार्थ: ३१३, ३११५, ३१५५, परमा वश्यता ( इन्द्रियाणाम् ) २५५ परवैराग्यम् १९१६, १११८ परशरीरावेशः ३३८ परार्थम् ४।२४ परार्थत्वम ३३५, २१७ परिकर्म १३३, १९४० परिणामः २११९ ३२९-१२ परिणामक्रमः ४/३२-३३ परिणामदुःखम् २|१५ परिणामान्यत्वहेतुः ३।१५ परिणामिनित्यता ४ | ३३ परिणामेकत्वम् ४१४ परिदृष्टचित्तधर्मः ३।१५ परिभाषा (तान्त्रिकी) ३१४ परिभाषितः ३।४४ पर्यङ्कासनम् २।४६ पश्यः ( प्रत्ययानुपश्यो द्रष्टा २१२० पाताललोकः ३।२६ पापम् २।३० पापकः ३।१३ पद्मासनम् २४६ परः (म्) ११२, १८१६, १९४०, ४२४ पिण्डाकार: ३।१३ परकायः २४० पापवहा (चित्तनदी ) १९१२ पिण्ड: ३।१५ . पुण्डरोकम् ३।३४ पुण्यकर्म २।१२-१३ पुण्यशोलः ३।२३ १९५