पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रभाष्यानुक्रमणी १९४ दिव्यश्रोत्रम् ३४१ दीर्घंकालासेवितः ( अभ्यास ) १९४ दीर्घप्राणायामः २१५० दुःखम् ११३१, २८, २११४-१७ दुःखविपाक २।३४ दुःखसंस्कारः २|१५ दुःखानुशयी २१८ हक्शक्ति २६ दृढ़भूमिः १।१४ हशिमात्र २१२० दृश्यम् १४, २१८, २१६ दृश्यत्वम् १॥४, ४१६ दृश्यप्रतिलब्धिः २।१७ दृश्यस्यात्मा २।२१ दृष्टजन्मवेदनीयः ( कर्माशय) २११२ दृष्टानुश्रविक विषयः १११५ दृष्टान्तः १९४१, ३५३, ४१६ देवनिकायः ३।२६ देशपरिदृष्टः प्राणायाम: २५० देशबन्धः ३।१ दैवम् ४/५ दोषबोजक्षयः ३५० दौर्मनस्यम् १।३१ द्रव्यम् ३४४, ३४७, ३५२, ४१२ द्रष्टा १३, १४, २॥ १७, २१२०, ४२३ द्रष्टृत्वं ( हृश्यत्वं च ) ११४ द्रष्टु-दृश्यभेदः २।२० द्रष्टु-दृश्योपरक्तं ( चित्तम् ) ४ २३ धर्मं ११६, २॥१३, ३३१४-१५, ४३ घमंत्वम् ३।१३ धर्मधर्मभेदः ३१३, ३/१५ धर्मपरिणामः ३११३ धर्ममेघसमाधिः १२, ४२६ धर्माधर्मो २११५, ३३१८, ४|११ धर्मी ३।१३-१४ धातुः ३।२६ धातुरकरणवैषम्यम् १९३० धारणम् २११८ धारणा २१५३, २१२६, ३११ धृतिकारणम् २१२८ ध्यानम् ३।२ ध्यानाभ्यासरसः १९४८ देशकालनिमित्तानि १९४४, ३१३, ३१८ नन्दनम् ३।२६ इन्द्रः २३२, २४८ द्वीपा ३।२६ द्वेषा २०, २११५, ४|११-१५ ध्यानाहारः ३।२६ ध्येयम् ३।२-३ ध्रुवः ३।२८ ध्वनिपरिणामः ३।१७ नन्दीश्वरः २।१२-१३, ४३ नरकम् २३४, ३२६ नष्टम् ( हृश्यम् ) २१२२ नहुषः २१२-१३, ४३ नाद: ३।१७ नाभिचक्रम् ३।२६ नामाख्याते ३।१७ नारकः (व्म ू ) २११२, ४५ नासिकाग्रम् ११३५ नित्यता ४१०, ४३३ नित्यत्व-प्रतिषेधः ३।१३ निद्रा १।१० निद्राज्ञानम् ११३८