पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रम् ३४ पा. १सू. ३२ ] प्रत्यय उपभोक्ता भवेत् ? कथंचित्समाधीयमानमप्येतद्गोमयपायसीयन्याय माक्षिपति । किं च स्वात्मानुभवापह्नवश्चित्तस्यान्यत्वे प्राप्नोति । कथम् ? यदह- मद्राक्षं तत्स्पृशामि यच्चास्प्राक्षं तत्पश्याम्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्यायिन्यभेदेनोपस्थितः । एकप्रत्ययविषयोऽयमभेदात्माहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानं सामान्यमेकं प्रत्यायिनमाश्रयेत् ? स्वानुभवग्राह्यश्चायमभेदात्माहमिति प्रत्ययः । न च प्रत्यक्षस्य माहात्म्यं येष्टयादावकर्तृमातृपितृपत्रादिगामिफल दर्शनान्मधुररसभावितानामाम्रबीजादी - नां परम्परया फलमाधुर्यनियमादित्यत आह–कथञ्चित् समाधीयमानमप्येत- दिति । अयमभिसंधिः— कः खल्वेकसंतानवतिनां प्रत्ययानां संतानान्तरवर्तिभ्यः प्रत्ययेभ्यो विशेषो येनैकसंतानवर्तिना प्रत्ययेनाणुभूतस्योपचितस्य च कर्मा- शयस्य तत्संतानवर्त्येव प्रत्ययः स्मर्ता भोक्ता च स्यान्नान्यसंतानवर्ती । न हि संतानो नाम कश्चिदस्ति वस्तुसन् य एनं संतानिनं संतानान्तरवर्तिभ्यो भिन्द्यात् । न च काल्पनिको भेदः क्रियायामुपपद्यते । न खलु कल्पिताग्निभावो माणवकः पचति । नच कार्यकारणभावसंबन्धोऽपि वास्तवः । सहभुवोः सव्येतरविषाणयोरिवा- भावादसहभुवोरपि प्रत्युत्पन्नाश्रयत्वायोगात् । न ह्यतीतानागतौ व्यासज्ज्य प्रत्यु- त्पन्नं वर्तितुमर्हतः । तस्मात्संतानेन वा कार्यकारणभावेन वा स्वाभाविकेनानुप- हिताः परमार्थसन्तः प्रत्ययाः परस्परासंस्पर्शित्वेन स्त्रसंतानवर्तिभ्यः परसंतानव- र्तिभ्यो वा प्रत्ययान्तरेभ्यो न भिद्यन्ते । सोऽयं गोमयं च पायसं चाधिकृत्य प्रवृत्तो न्यायः— गोमयं पायसं गव्यत्वादुभयसिद्धपायसवदिति । तमाक्षिपति न्यायाभासत्वेन ततोऽप्यधिकत्वादिति । न चात्र कृतनाशाकृताभ्यागमचोद्यम् । यतश्चित्तमेव कर्मणां कर्तृ तदेव तज्जनिताभ्यां सुखदुःखाभ्यां युज्यते । सुखदुःखे च चितिच्छायापन्नं चित्तं भुत इति पुरुषे भोगाभिमानश्चितिचित्तयोरभेद- ग्रहादिति । स्वप्रत्ययं प्रतीत्य समुत्पन्नानां स्वभाव एवैषां तादृशो यत्त एव स्मरन्ति फलं चोपभुञ्जते न त्वन्ये । न च स्वभावो नियोगपर्यंनुयोगावर्हति, एवं भवतु मैवं भूदिति वा कस्मान्नैवमिति वेति । यः पूर्वोक्ते न परितुष्यति तं प्रत्याह- किं च स्वात्मेति । उदयव्ययधर्माणा- मनुभवानामनुभवस्मृतीनां च नानात्वेऽपि तदाश्रयमभिन्नं चित्तमहमिति प्रत्ययः प्रतिसंदधानः कथमत्यन्तभिन्नान्प्रत्ययानालम्बेत् । ननु ग्रहणस्मरणरूपकारण- भेदात्पारोक्ष्यापरोक्ष्यरूपविरुद्धधर्मसंसर्गाद्वा न प्रत्यभिज्ञानं नामैकः प्रत्ययो यतः प्रत्ययिनश्चित्तस्यैकता स्यादित्यत आह—स्वानुभवेति । ननु कारणभेदविरुद्ध-