पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स०३४-३५] ३९

पातञ्जलयोगसूत्राणि । .

एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च चित्तं प्रसी-
दति । प्रसन्नमेको स्थितिपदं लभते ॥ ३३ ॥
प्रच्छर्दनविधारणायां वा प्राणस्य ॥ ३४ ॥
___ कौष्ठथस्य वायो सिकापुटाभ्यां प्रयत्नविशेषाद्रुमनं मच्छ-
दैनं, विधारणं प्राणायामस्ताभ्यां वा मनसः स्थितिं संपाद-
येत् ॥ ३४ ॥
विषयवती वा प्रवृत्तिरुत्पन्ना
मनसः स्थितिनिबन्धनी ॥ ३५ ॥
नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्र-
वृत्तिः । जिह्वाग्रे रससंवित् । तालनि रूपसंवित् । जिह्वामध्ये
स्पर्शसंवित् । जिह्वामूले शब्दसंविदित्येता वृत्तय उत्पन्नाश्चित्तं

कालुष्यं चेतसो निवर्तते । ततश्चास्य राजसत्तामसधर्मनिवृत्ती साविकः शुक्लो धर्म उपजायते । सत्वोत्कर्षसंपन्नः संभवति वृत्तिनिरोधपक्षे । तस्य प्रसादस्वाभाव्याच्चित्तं प्रसीदति । प्रसन्नं च वक्ष्यमाणेभ्य उपायेभ्य एकाग्रं स्थितिपदं लभते । असत्यां पुनमैं- त्र्यादिभावनायां न त उपायाः स्थित्यै कल्पन्त इति ॥ ३३ ॥ __ तानिदानी स्थिायुपायानाह-प्रच्छदनविधारणाभ्यां वा प्राणस्य । वाशब्दो वक्ष्यमाणोपायान्तरापेक्षो विकल्पार्थः, न मैत्र्यादिभावनापेक्षया तया सह समुच्चयात् । प्रच्छर्दनं विवृणोति--कौष्ठयस्येति । प्रयत्नविशेषाद्योगशास्त्रविहितायेन कौष्ठयो वायु. नासिकापुटाभ्यां शनै रेग्यते । विधारणं विवृणोति-विधारणं प्राणायामः । रोचितस्य प्राणस्य कौष्टवस्य वायोर्यदायामो बहिरेव स्थापनं न तु सहसा प्रवेशनम् । तदेताभ्यां प्रच्छर्दन विधारणाभ्यां वायोर्लघुकृतशरीरस्य मनः स्थितिपदं लभते । अत्र चोत्तरसूत्रगता. स्थितिनिबन्धनीतिपदातिस्थातग्रहणमाकृष्य संपादयेदित्यर्थप्राप्तेन संबन्धनीयम् ॥ ३४ ॥ स्थित्युपायान्तरमाह---विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिर्व- न्धनी । व्याचष्टे-नासिकाग्रे धारयत इति । धारणाध्यानसमाधीन्कुर्वतस्तज्ज- याद्या दिव्यगन्धसंवित्तत्साक्षात्कारः । एवमन्यास्वपि प्रवृत्तिषु . योग्यम् । एतचाऽऽग. मात्मत्येतव्यं नोपपत्तितः । स्यादेतत्किमेताग्भित्तिभिः कैवल्यं प्रत्यनुपयोगिनीभि- रित्यत आह-एता वृत्तयोऽल्पेनैव कालेनोत्पन्नाश्चित्तमीश्वरविषयायां वा विवेक-

१ घ. कामस्थि । २ ग. स्थिरप।३ क. ख. बनासी । ४ ग. घ. ड. घ. 'त्येताः प्रवृ । ५ क. °बन्धिनी । ६ क. गन्धिनी ।