पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानिं- [ १ समाधिपादे- यत्र काष्ठाप्राप्तिानस्य स सर्वज्ञः । स च पुरुषविशेष इति ।

  सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रति-
पत्तौ समर्थमिति । तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्य-
न्वेष्या । तस्याऽऽत्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम् ।

त्वा परमाणुभ्य आऽत्यावर्यविभ्यो यावन्तः केचन तेषां प्रत्येकवर्तिनो गरिम्णः समाहृत्य गरिमा वर्धमानाभिमानः । ज्ञानं तु न प्रतिज्ञेयं समाप्यत इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न व्यभिचारः । उपसंहरति---यत्र काष्ठेति ।

 ननु सन्ति बहवस्तीर्थकरा बंधार्हतकपिलर्षिप्रभृतयस्तत्कस्मात्त एव सर्वज्ञा न भवन्त्य-

स्मादनुमानादित्यत आह-सामान्येति । कुतस्तर्हि तद्विशेषप्रतिपत्तिरित्यत आह-तस्येति। बुद्धादिप्रणीत आगमाभासो न त्वागमः, सर्वप्रमाणबाधितक्षणिकनैरात्म्यादिमागोपदेशक- त्वेन विप्रलम्भकत्वादिति भावः । तेन श्रुतिस्मृतीतिहासपुराणलक्षणादागमत आगच्छन्ति बुद्धिमारोहन्ति अस्मादभ्युदयनिःश्रेयसोपाया इत्यागमः, तस्मात्संज्ञादिविशेषप्रतिपत्तिः । संज्ञाविशेषः शिवेश्वरादिः श्रुत्यादिषु प्रसिद्धः । आदिपदेन पडङ्गतादशाव्ययते संगृहीते। यथोक्तं वायुपुराणे-

      " सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलप्तशक्तिः ।
     अनन्तशक्तिश्च विभोविधिज्ञाः षडाडुरङ्गानि महेश्वरस्य " ॥ (वायुपु ०१२।३१)

तथा-"ज्ञानं वैराग्यमैश्वयं तपः सत्यं क्षमा धृतिः ।

       स्रष्टत्वमात्मसंबोधो ह्यधिष्टातत्वमेव च ॥ 
      अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे" (वायुपु० १०९.) इति ।
 
   स्यादेतत् , नित्यतृप्तस्य भगवतो वैराग्यातिशयसंपन्नस्य स्वार्थे तष्णासंभवात्कारुणि

कस्य च सुखैकतानजनसर्जनपरस्य दुःखबहुलजीवलोकजननानुपपत्तेरप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्यनुपपत्तेः क्रियाशक्तिशालिनोऽपि न जगस्क्रियेत्यत आह-----तस्याSS- स्मानुग्रहाभावेऽपीति । भूतानां प्राणिनामनुग्रहः प्रयोजनं, शब्दाद्युपभोगविवेकख्याति- रूपकार्यकरणास्किल चरितार्थ चित्तं निवर्तते । ततः पुरुषः केवली भवति । अत- स्तत्प्रयोजनाय कारुणिको विवेकख्यात्युपायं कथयति । तेनाचरितार्थत्वाञ्चित्तस्य जन्तू- नीश्वरः पुण्यापुण्यसहायः सुखदुःखे भावयन्नपि नाकारुणिकः । विवेकख्यात्युपायकथ-

१ ख. ग. घ. ड. छ. रे । २ ज. यवेभ्यश्चौपाधिकेभ्यो । ३ ख. ज. झ. !ि ४ न. कारा । ५ न. बुद्धभत्र । ६ क. तश्चाऽऽग ।