पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
- [१ समाधिपादे-
वाचस्पतिकृतटीकासंघलितव्यासभाष्यसमैतानि


                                       एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः संबन्धः।
                                         एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति । तच्च तस्यैश्वर्य
                                            साम्यातिशयविनिर्मुक्तम् । न तावदेश्वर्यान्तरेण तदतिशय्यते ।

यदेवातिशयि स्यात्तदेव तत्स्यात् । तस्मावत्र काष्ठाप्राप्तिरैश्वर्यस्य


 

अयमभिसंधिः--मन्त्रायुर्वेदेषुतावदीश्वरप्रणीतेषु प्रवृत्तिसामदिर्थाव्यभिचारविनिश्च- यात्प्रामाण्यं सिद्धम् । न चौषधिभेदानां तत्संयोगविशेषाणां च मन्त्राणां च तत्तद्वर्णावापोद्धारेण सहस्रेणापि पुरुषायुषैलौकिकप्रमाणव्यवहारी शक्तः कर्तुम- न्वयव्यतिरेको । न चाऽऽगमादन्वयव्यतिरेको ताभ्यां चाऽऽामस्तत्संतानयोरनादि. स्वादिति प्रतिपादयितुं युक्तम् । महाप्रलये तसंतानयोविच्छेदात् । न च तद्भावे वःप्रमाणाभा । अभिन्न प्रधानविकारो जगदिति हि प्रतिपादयिष्यते। सदृशपरिणा- मस्यै च विसदृशपरिणामता दृष्टा । यथा क्षौरक्षरसादेधिगुडादिरूपम् । विसदृश- परिणामस्य सदृशपरिणामता च दृष्टा । सदिह प्रधानेनापि महदहंकारादिरूपवि. सदृशपरिणामेन सता भाव्यं कदाचित्सदृशपरिणामेनापि । सदृशपरिणामश्चास्य साम्या- वस्था । स च महाप्रलयः । तस्मान्मन्त्रायुर्वेदप्रणयनात्तावद्भगवतो विगलितरजस्त- मोमलावरणतया परितः प्रद्योतमानं बुद्धिसत्त्वमास्थयम् । तथा चाभ्युदय- निःश्रेयसोपदेशपरोऽपि वेदराशिरीश्वरप्रणीतस्तबुद्धिसत्त्वप्रकर्ष देव भवितुमर्हति । न च सत्त्वोत्कर्षे रजस्तमःप्रभवौ विभ्रमविप्रलम्भौ संभवतः । तत्सिद्धं प्रकृष्टस- वनिमित्तं शास्त्रमिति ।  स्थादेतत्। प्रकर्षकार्यतया प्रकर्ष बोधयच्छास्त्रं शेषवदनुमानं भवेन्न त्यागम इत्यत आह- एतयोरिति । न कार्यत्वेन बोधयत्यपि त्वनादिवाच्यवाचकभावसंबन्धेन बोधयतीत्यर्थः । ईश्वरस्य हि बुद्धिसत्वे प्रकर्षों वर्तते, शास्त्रमपि तद चकत्वेन तत्र वर्तत इति । उपसंहरति-- एतस्मादीश्वरबुद्धिसत्त्वप्रकर्षवाचकाच्छ,स्त्रादेतति ज्ञायते विषयेण विषयिणो लक्षणा त्सदैवेश्वरः सदैव मुक्त इति । तदेवं पुरुषान्तराद्वयवच्छिद्येश्वरान्तरादपि व्यवन्छिनत्ति-तच तस्येति। अतिशयविनिमुक्तिमाह-न तावदिति। कुतः-यदेवेति । कस्मात्सर्वातिशयविनि- मुक्तं तदैश्वर्यमित्यत आह-तस्माधोति । अतिशयनिष्ठामप्राप्तानामौपचारिकभैश्चर्यमित्यर्थः ।  १ ज.ते । विस । २ ख. झ. 'स्य वि । ३ ज. च स । ४ ज. रूपवि । ५ न. "म ६ झ. पूर्वस १ ७ ज. पि । विस १८ ज. "मस्थ या सा । ख. मस्तस्य मा।