पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
. पादाका सूत्रा:पृष्ठाकाः

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ... ... .... ३ ५५ १७४
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञा-
तृत्वं च ..... .... ........ .... ... ३४९ १६७
सत्त्वशुद्धिसौमनस्यैकाइयेन्द्रियजयात्मदर्शनयोग्यत्वानि च २४१ १० :
सदा ज्ञाताश्चित्तवृत्तयस्तत्मभोः पुरुषस्यापरिणामात् .... ४ १८ १९४
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ........ .... २ २ ५८
समाधिसिद्धिरीश्वरप्रणिधानात् .... .... .... .... २४५ ११०
समानजयाज्ज्वलनम् .... .... ... ... .... ३ ४० १५८
संतोषादनुत्तमः सुखलाभः .... .... .... .... २ ४२ १०९
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ...
३ १८१४४
सर्वार्थतेकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः .. ३ ११ १२३
सुखानुशयी राग: ... .... .... .... .... .... २ ७ ६४
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ... .... .... १४५ ५०
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरि-
प्टेभ्यो वा ... ... ... .... .... ... ३ २२ १४७
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् .... ३ ५१ १६८
स्थिरसुखमासनम् ...... .... .... .... .... .... १४६ ११०
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः .... .... ३ ४४ १६१
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का .... ४६
स्वमनिद्राज्ञानालम्बनं वा .... .... .... .... ४१
स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ... .... २ ९ ६५
स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः २ ५४ ११५
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ..... .... २ २३ ९१
स्वाध्यायादिष्टदेवतासंप्रयोगः ..... .... .... .... २४४ ११०
१३८
हानमेषां क्लेशवदुक्तम् .... .... .... .... .... ४ २८::२०१
हृदये चित्तसंवित् .... ... ... .... ... ... ३ ३४ १५४
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः .... ४ ११: १८५
हेयं दुःखमनागतम्. ... .... ... .... .... २१६ ७८

पातञ्जलयोगसूत्राणां वर्णानुक्रमसूची.।

  समाप्तेयं पातञ्जलयोगसूत्राणां वर्णानुक्रमसूची ।।

  


  




-