पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ G वर्णानुक्रमसूची। पादाङ्काःसूत्राङ्का:पृष्ठाङ्काः विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः । .... ११८ २१ विवेकख्यातिरविप्लवा हानोपायः .... .... .... .... २ २६ ९६ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ४ २५ २०० विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि २१९ ८४ विशोका वा ज्योतिष्मती .... .... .... विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धमी १३५ ३९ वीतरागविषयं वा चित्तम् .... .... .... .... १३७ ४१ वृत्तयः पञ्चतथ्यः क्लिष्टाक्लिष्टाः ...... .... .... ..... वृत्तिसारूप्यमितरत्र .... .... .... ......... .... व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभू- मिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ..... व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचि- त्तान्वयो निरोधपरिणामः .... .... .... .... ३ ९ श. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः .... .... .... १ ९. १३ शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमा- सर्वभूतरुतज्ञानम् .... .... .... ..... .... ३ १७ १३७ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी .... .... .... ३ १४ १३२ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः .... २ ३२ १०४ शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः .... .... .... .... '२ ४० १०९ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् .... .... .... १ २० २३ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् .... .... १ ४९ ५२ श्रोत्राकाशयोः संबन्धसंयमादिव्यं श्रोत्रम् .... .... ३ ४१ १५८ सति मूले तद्विपाको जात्यायुर्भोगाः .... .... .... २.१३ ६८ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः .... .... ११४ १८ संत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् .... .... .... .... २ ३६ १०७ सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्था- त्स्वाथेसंयमात्पुरुषज्ञानम् .... .... ... .... ३ ३५ १५४