पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ . भोजदेघविरचितवृत्तिसमेतानि- [साध०प०२सू०२७-२९]

     भावनावलादविद्य प्रविलये विनिवृत्तकर्तृत्वभोक्तवाभिमानाया रजस्तमोमलानभिभूताया  बुद्धे.
     रन्तर्मुखाया  या  चिछायासंक्रान्तिः सा विवेकख्यातिरुच्यते । तस्यां  च संततत्वेन  प्रवृ.
     त्तायां सत्यां दृश्यस्याधिकारनिवृत्तेर्भवत्यैव फैवल्पम् ।। २६ ॥
         उत्पन्न विवेकख्यातेः पुरुषस्य यादृशी प्रज्ञा भवति  तां  कथयन्विकल्यातरेव  स्वरू-
     पमाह --
                   तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥ २७ ॥
         तस्योपनधिवकज्ञानस्य   ज्ञातव्यविवेकरूपा  प्रज्ञा  प्रान्तभूमौ  सकलसालम्बनसमा-
     विभूमिपर्यन्ते सप्तप्रकारा भवति । तत्र कार्यविमुक्तिरूपा  चतुष्प्रकारा-ज्ञातं  मया  ज्ञेयं
     न ज्ञातव्यं किंचिदस्ति, क्षीणा मे क्लेशा  न  किंचिक्षेतव्यमस्ति, अधिगतं  मया  ज्ञानं,
     प्राप्ता  मया  विवेकख्यातिरिति  ।  प्रत्ययान्तरपरिहारेण  तस्यामवस्थायामीदृश्येव  प्रज्ञा
     आयते । ईदृशी प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते । चित्तविमुक्तिस्त्रिधा-
     चरितार्था मे  बुद्धिगुणा हृताधिकारा मिरिशिखरनिपतिता इव ग्रावाणो  न  पुनः  स्थिति
     यास्यन्ति,  स्वकारणे  प्रविलयामिमुग्लानां  गुणानां   मोहाभिधानमूलकारणाभावान्निष्प्रयो.
     जनत्वाच्चाभीषां कुतः  प्ररोहो भवेत् , सामीभनश्च  में  समाधिस्तस्मिन्सति  स्वरूपप्रति.
     टोऽहमिति । ईदशी  त्रिप्रकारा  चित्तविमुक्तः  ।  तदेवमादृश्यां  सप्तविधप्रान्तभूमिप्रज्ञा-
     यामुपजातायां पुरुषः केवल इत्युच्यते ॥ २७ ॥
         विवेकख्यातिः संयोगाभावहेतुरित्युक्तं,  तस्यास्तूत्पत्तौ  कि  निमित्तमित्यत  आह --
                    योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञान-
                    दीप्तिरा विवेकख्यातेः ॥ २८ ॥'
         योगङ्गानि  वक्ष्यमाणानि  तेषामनुष्ठानाज्ज्ञानपूर्वकादम्यामादा  विवेकल्यातेरशुद्धिक्षये
      चिञ्चसत्त्वस्य प्रकाशावरणलक्षणक्लेशरूपाशुद्धिक्षये  या  ज्ञानदीप्तिस्तारतम्येन  सात्विकः
      परिणामो विवेकख्यातिपर्यन्तः स तस्याः ख्यातेहेतु रित्यर्थः ॥ २८ ॥
         योगाङ्गानुष्ठानादशुद्धिक्षय इत्युक्तं, कानि पुनस्तानि योगाङ्गानीति तेपःमद्देशमाह --
                   यमनियमासनप्राणायामप्रत्याहारधार.
                   णाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥'
         इह  कानिचित्समाधैः  साक्षादुपकारकचेनान्तरङ्गाणि,  यथा  धारगादीनि । कानि.
      चित्पतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण  समाधिमुपकुर्वन्ति  ।  यथा यमनियमादीनि ।
     --------------------------------------------------------------
       १ ख. ग. सज्ञातृत्वकर्तृ-या । २ क. या चि। ३ क भ म । ४ क. "विपर्यन्तं
   स। ५ख, कुशल।'