पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
[ ४ कैवल्लपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-
            वृत्तिरेवास्य विभु[१]नश्चित्तस्य संकोचविकासिनीत्याचार्यः ।
              तच्च धर्मादिनि मित्तापेक्षम् । निमित्तं च द्विविधम् -बाह्यमा-
              ध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि,
             चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम् । तथा चोक्तम्-~~-ये चैते
        न्तरप्राप्तये पूर्वदेहत्यागो देहान्तरप्राप्तिश्चान्तराऽस्याऽऽतिवाहिकशरीरलंयोगाद्भवतस्तेन खल्पयं
        देहान्तरे संचरेत् ।
         तथा च पुराणम्-" अङ्गुष्ठमात्रं पुरुपं निश्कर्ष यमो बलात्"
                   ( भार० ३ । २९७ । १७ ) इति |
              सोऽयमन्तराभावः । अत एव संसारश्च युक्त इति ।
            तदेतदमृष्यमाणः स्वमतमाह-वृत्तिरेवास्य विभुनश्चित्तस्य संकोचविकासिनी-
        त्याचार्यः स्वयंभूः प्रतिपदे । इदमत्राऽऽकृतं—यद्यनाश्रयं चित्तं न देहान्तरसंचारि
        कथमेतदातिवाहिकमाश्रयते, तत्रापि देहान्तरकल्पनायामनवस्था । न चास्य देहान्नि
        ष्कर्षः[२]र् सातिवाहिकस्य संभवति । निष्कृष्टस्य चेतसस्तत्संबन्धात् । अस्तु तर्हि सूक्ष्मश-
        रीरमेवाऽऽसर्गादा च महाप्रलयान्नियतं चित्तानामाधष्टानं पाटकौशिकशरीरमध्यवर्ति ।
        तेन हि चित्तमा सत्यलोकादा चावीचेस्तत्र तत्र शरीरे संचरति । निष्कर्षश्वास्योपपन्नः
        घाटकौशिकात्कायात् । तत्र हि तदन्तराभावस्तस्य नियतत्वात् । न चास्यापि सद्भावे
        प्रमाणमस्ति । न खल्येतदध्यक्षगोचरः । न च संसारोऽस्यानुमानम् । आचार्यमतेनाप्युप-
        पत्तेः । आगमस्तु पुरुषस्य निष्कर्षमाह । न च चित्तं वा सूक्ष्मशरीरं वा पुरुषः किंतु
        चितिशत्तिरप्रतिसंक्रमा । न चास्या निष्कर्षः संभवतीत्यौपचारिको व्याख्येयः । तथाच
        चितेश्चित्तस्य च तत्र तत्र वृत्वभाव एव निष्कर्षार्थः । यच्च स्मृतीतिहासपुराणेषु मर-
        णानन्तरं प्रेतशरीरप्राप्तिस्तद्विमोकश्च सपिण्डीकरणादिभिरि युक्तं तदनुजानीमः । आति-
        वाहिकत्वं तस्य न मध्यामहे । न च त्रास्ति कश्चिदागमः । लब्धशरीर एव च यमपुर-
        पैरपि पाशबद्धो नीयते । न त्वातिवाहिकशरीरः । तस्मादाहंकारिकत्वाचेतसोऽहंकारस्य च
        गगनमण्डलंवत्रैलोक्यव्यापित्वाद्विभुत्वं मनसः । एवं चेदस्य वृत्तिरपि विभ्वीति सर्वज्ञता-
        पत्तिरित्यत उक्तं वृत्तिरेवास्येति । 
        स्यादेतत् । चित्तमात्राधीनाया वृत्तः संकोचयिकासी कुतः कादाचिका-
        वित्यत आह-तञ्च चित्तं धर्मादिनिमित्तापेक्षम् । वृत्तौ निमित्तं विभजते-
        निमित्तं चेति । आदिग्रहणेनेन्द्रियधनादयो . गहन्ते । श्रद्वादीत्यत्रापि
        वीर्यस्मत्यादयो गृह्यन्ते । आन्तरत्वे संमतिमाचार्याणामाह -तथा चोक्तम् ।
       

  1. १ ग. घ. ड. च. ज. “भुनः सं' ।
  2. २ स. अ. झ. 'कर्ष आरे'।