पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० २८ ] पातञ्जलयोगसूत्राणि ।

योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात्पश्चप- र्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः । तत्क्षये सम्यग्ज्ञा- नस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिगपद्यते । यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्या विवेकख्यातेः, आ गुण- पुरुषस्वरूपविज्ञानादित्यर्थः । योगाङ्गानुष्ठानमशुद्धेवियोगका- रणम् । यथा परशुश्छेद्यस्य । विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति । नवैवेत्याह । तद्यथा- .

    “ उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः ।
     वियोगान्यत्वधृतयः कारणं नवधा स्मृतम्" इति ॥
 तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य, स्थितिकारणं

मनसः पुरुषार्थता, शरीरस्येवाऽऽहार इति । अभिव्यक्तिकारणं

योगं दृष्टादृष्टद्वारेणाशुद्धिं क्षिण्वन्ति । पञ्चपर्वणो विपर्ययस्येत्युपलक्षणं. पुण्यापुण्ययोरपि जात्यायुर्भोगहेतुत्वेनाशुद्धिरूपत्वादिति । शेषं सुगमम् । नानाविधस्य कारणभावस्य दर्श. नाद्योगाङ्गानुष्ठानस्य कीदृशं कारणत्वमित्यत आह---योगाङ्गानुष्ठानमिति । अशुद्धया वियोजयति बुद्धिसत्त्वमित्यशुद्धेवियोगकारणम् । दृष्टान्तमाह---यथा परशुरिति । पर- शुश्छेचं वक्षं मूलेन वियोजयत।। अशुद्धया वियोजयद्बद्धिसत्वं विवेकख्याति प्रापयति यथा धर्मः सुखम् । तथा यामाङ्गानुष्ठानं विवेकख्याते: प्राप्तिकारणं नान्येन प्रकारेणे- त्याह--विवेकख्यातेस्त्विति । नान्यथेति प्रतिषेधश्रवणात्पृच्छति–कति चैता- मीति । उत्तरम्--नवैवेति । तानि दर्शयति कारिकया--तद्यथा--उत्पत्तीति ।

  अत्रोदाहरणान्याह--तत्रोत्पत्तिकारणमिति । मनो हि विज्ञानमव्यपदेश्यावस्था-

तोऽपनीय वर्तमानावस्थामापादयदुत्पत्तिकारणं विज्ञानस्य । स्थितिकारणं मनस: पुरुषार्थता । अस्मिताया उत्पन्नं मनस्तावदवतिष्ठते न यावद्विविधं पुरुषार्थमभिनि- वर्तयति । अथ निर्वतितपुरुषार्थद्वयं स्थितेरपैति । तस्मात्स्वकारणादुत्पन्नस्य मनसोऽ- नागतपुरुषार्थता स्थितिकारणम् । दृष्टान्तमाह---शरीरस्येवेति । प्रत्यक्षज्ञाननिमित्त-

१ क. ख. प. ड. च. छ. 'तिज्ञा । २ ज. तस्माद्योगा।