पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/45

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ सभाष्यविवरणश्रीपातञ्जलयोगसूत्रविषयानुक्रमणिका ॥

॥ प्रथमः समाधिपादः ॥

विषयः पृष्ठम्
१. योगशास्त्रारम्भः
२. योगलक्षणम्
३. निरोधकाले चित्तः स्वरूपमात्रावस्थानम् १३
४. व्युत्थानकाले चित्तो वृत्तिसारूप्यम् १४
५. वृत्तीनां पञ्चसङ्ख्यत्वम् १७
६. वृत्त्युद्देशः १८
७. प्रमाणविभागलक्षणे "
८. विपर्ययलक्षणम् ३३
९. विकल्पलक्षणम् ३५
१०. निद्रालक्षणम् ३८
११. स्मृतिलक्षणम् ३९
१२. निरोधोपायः ४२
१३. अभ्यासलक्षणम् "
१४. अभ्यासस्य दृढभूमित्वे उपायकथनम् ४३
१५. वैराग्यलक्षणम् "
१६. परवैराग्यलक्षणम् ४४
१७. संप्रज्ञातसमाधिलक्षणविभागौ ४७
१८. असंप्रज्ञातसमाधिलक्षणम् ४८
१९. निरोधसमाध्यवान्तरभेदभवप्रत्ययाधिकारिकथनम् ५०
२०. तदवान्तरभेदोपायप्रत्ययाधिकारिकथनम् ५१
२१. उपायतारतम्यप्रयुक्तफलतारतम्यम् ५२
२२. ईश्वराराधनस्यापि निरोधसमाध्युपायत्वम् "
२३. ईश्वरलक्षणम् ५३
२४. ईश्वरस्य सर्वज्ञत्वसाधनम् ५७
२५. ईश्वरस्य सर्वश्रेष्ठत्वम् ७४
२६. ईश्वरवाचकस्वरूपम् ७६
२७. ईश्वरप्रणिधानस्वरूपम् ७९
२८. ईश्वरप्रणिधानफलम् ८०
F