पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/46

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
xiii



विषयः
पृष्ठम्
 
२९. अन्तरायकथनम् ८१
३०. तदर्थम् अभ्यसनीयविषयकथनम् ८३
३१. चित्तप्रसादनोपायाः ९१
३२. प्रसन्नचित्तस्थैर्योपायाः ९२
३३. स्थिरचित्तताऽवान्तरफलम् ९७
३४. स्थिरचित्तस्य समापत्तिस्वरूपकथनम् "
३५. सवितर्कसमापत्तिलक्षणम् १०२
३६. निर्वितर्कसमापत्तिलक्षणम् १०३,१०४
३७. सविचारनिर्विचारसमापत्तिलक्षणम् ११०
३८. सूक्ष्मविषयत्वावधिकथनम् १११
३९. उक्त्तसमापत्तीनां सबीजत्वकथनम् ११३
४०. निर्विचारोत्कर्षफलम् "
४१. ऋतम्भरप्रज्ञाकथनम् ११४
४२. ऋतम्भराया विशेषविषयत्वम् ११५
४३. निर्विचारसमापत्तिजन्यसंस्काराणामितरसंस्कारप्रतिबन्धकत्वम् ११६
४४. निर्बीजसमाधिदशाकालः ११७

॥ द्वितीयः साधनपादः ॥

१. क्रियायोगस्वरूपकथनम् १२१
२. क्रियायोगफलम् १२४
३. क्लेशोद्देशः १२५
४. क्लेशानामविद्यामूलकत्वम् १२७
५. अविद्यालक्षणम् १३२
६. अस्मितालक्षणम् १३७
७. रागलक्षणम् १३९
८. द्वेषलक्षणम् १४०
९. अभिनिवेशलक्षणम् "
१०. क्लेशानां पश्चिमावस्थाकथनम् १४२
११. तद्वृत्तीनां ध्यानहेयत्वम् "
१२. कर्माशयस्य क्लेशहेतुत्वम् १४३
१३. कर्माशयविपाकनिरूपणम् १४६
१४. विपाकफलकथनम् १५८
१५. सुखस्यापि दुःखात्मकतया हेयत्वम् १५९