पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/253

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०७
साधन्पदो द्वितिय:

[ भाष्यम् ]

 एतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कुशल इत्याख्यायते | प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति, गुणातीतत्वात् इति ॥ २७ ॥

 सिद्धा भवति विवेकख्यातिर्हानोपाय इति । न च सिद्विरन्तरेण साधनं इत्यत इदमारभ्यते--

[ सूत्रमू ]

 योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २८ ।।

[ विवरणम् ]

 व्याख्यायते । यथा-चरिताधिकारा: निवृत्तकर्तव्याः बुद्विगुणाः सत्त्वादयो बुद्धयाकारावस्थिताः प्रळयाभिमुखाः । किमिव ? गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः कर्तव्याभावात् स्वकारणे अहंकारे प्रलयाभिमुखाः सह तेन बुद्धिसंस्थानेन कार्येण, अथवा, स्वकारणेनाहङ्कारेण कुशलं पुरुषं प्रति स्वकारणमप्यव्यक्तभावं प्रतिपद्यत इति सह तेनास्तं गच्छन्ति इत्युच्यते । एषा प्रथमा प्रज्ञाचित्तविमुक्तिः |

{{gap}}न चैषां प्रतिप्रलीनानां पुरुषं प्रति पुनरस्त्युत्पादः प्रयोजनाभावात् ! विमुक्तं हि चतुर्विधं कार्यम् । एषा द्वितीया प्रज्ञाचित्तविमुक्तिः ॥

 एतस्यामवस्थायां चरितार्थगुणप्रलयावस्थायां गुणसम्बन्धातीतः गुणसंबन्धो द्रष्टृदृश्यलक्षणः तमतीतः । स्वरूपमात्रज्योतिः दृशिस्वरूपमात्रमेवं ज्येतिः । पुरुषः केवली शुद्ध इति तृतीया प्रज्ञाचित्तविमुक्तिरिति ॥

 एतां सप्तविधां प्रान्तभूमिं प्रान्ताः प्रगतावसानाः भूमयः अवस्थाः यस्यास्तां प्रान्तभूमिं प्रज्ञामनुपश्यन् सम्यग्दर्शनलिङ्गपरिपाकभूतामीक्षमाणः पुरुषः कुशल इत्याख्यायते ! कुशल इति सङ्केतः ! प्रतिप्रसवेऽपि प्रलयेऽपि चित्तस्य मुक्तः कुशल इत्येव भूतपूर्वगत्या कुशल इत्येव भवति । कुतः कौशलं तस्येत्याह--गुणातीतत्वात् इति ! गुणानतीतो हि कुशलः ॥ २७ ॥

 सिद्धा विवेकख्यातिः समधिगता विवेकख्यातिः सप्तविधप्रान्तभूमिप्रज्ञाफलावसाना हानस्योपाय इति । न च सिद्धिः अन्तरेण साधनम्, इत्यत इदं विवेकख्यातसिद्धिसाधनार्थमारभ्यते-योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥