पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/252

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यमू ]

 साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपो हानोपाय इति । एषा चतुष्टयी कार्यविमुक्तिः प्रज्ञायाः ॥

 चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिगुणा गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां प्रतिप्रलीनानां पुनरस्त्युत्पादः प्रयोजनाभावात् इति । एतस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिः पुरुषः केवली शुद्ध इति ॥

[ विवरणम ]

 भावात् क्षे(दुत्प्रेक्षि)तव्यमस्ति । एतेनापि प्रान्तभूमित्वमेवोक्तम् । इत्थं च प्रत्युपस्थितसमीचीनप्रत्ययस्य क्षणिक्लेशत्वात् न क्षेतव्यमस्ति । कृतकरणीयोऽहमिति च सम्यग्दर्शनपरिपाकलिङ्गप्रत्यय उपावर्तते । यथा रोगातुरस्य रोगहेतुक्षये नीरोगोऽहं न पुनर्भैषज्यमस्तीति प्रत्ययः । एवभव[ष] द्वितीयः प्रज्ञाप्रकार उक्त:||

{{gap}}साक्षात्कृतं निरोधसमापत्तिर्हानम्। हानप्रत्यासन्नत्वात् हानतुल्यरूपत्वाञ्च निरोधसमाधिरेव हानमित्याख्यायते । तच्च साक्षात्कृतम् अनुभवविषयतामानीतम्। तदिदं कैवल्ये पर्यवसितम् कैवल्यं कर्तव्यमिति च प्रज्ञायते । एषोऽपि प्रान्तभूमिप्रज्ञाप्रकारः तृतीय आख्यातः ॥

{{gap}}भावितः सम्यगभ्यस्ततरः विवेकख्यातिरूपो हानोपायः । सम्यग्दर्शनं यथावदुपस्थितमिति निश्चिता चेत्प्रज्ञा विवेकिनो जायते स एष चतुर्थः प्रज्ञा प्रकारः । इत्येषा चतुष्टयी कार्यविमुक्तिः कार्यात् कर्तव्यात् विमुक्तिर्यस्याः प्रज्ञायाः सा कार्येविमुक्तिः चतूरूपा प्रज्ञा पुरुषार्थेकर्तव्यतेत्यर्थः॥

 अथ वा-कार्यस्य विमुक्तिः निवृत्तिः कार्यविमुक्तिः । साच चतुष्टयी कार्यविमुक्तिरिति समाप्तं वाक्यम् । प्रज्ञा इति परेण संबध्यते । कथम्? प्रज्ञा(प्र) युक्तम्, विवेकख्यातियुक्तं चित्तं प्रज्ञाचित्तं तस्य विमुक्तिः प्रलयः प्रज्ञाचित्तविमुक्तिः । सा त्रयी । तथा च वक्ष्यति-पुरुषाथशून्यानां गुणानां प्रतिप्रसवः 'कैवल्यम्' इति ॥

 तत्र कार्यविमुक्तिश्चतुष्टयी । पुरूषार्थश्शून्यत्वं पूर्वमुक्तम् । इदानीं बुद्धिगुणान्निवृतिः । पुरुषार्थकर्तव्यानां पुरुषार्थशून्यानां प्रतिप्रसवः प्रज्ञाचित्तविमुक्तिस्त्रयी


1. यो. सु. या. 4. सु. 34.