पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/194

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४७
साथनपाद द्वितीय:

[ भाष्यम् ]

नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोग इति ।

तत्रेदं विचार्यते---

[ विवरणम् ]

 तुषावनद्धा अपि कदाचिद्दग्धबीजभावा न प्ररोहसमर्था भवन्ति । अदग्धबीजभावा अपेि व्यपनीततुषा न प्ररोहायालं भवन्ति । उभयथा च दार्ष्टान्तिकप्रतिपादनार्थं दृष्ठान्तविकल्प: ।

 कथम् ? तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति क्लेशोपबन्धः तुषावनद्धशालितण्डुलवत् । नापनीतक्लेशो {न प्रसंख्यान} दग्धक्लेशबीजभावो वेति । अपनीततुषशालितण्डुलवदपनीतक्लेशो न विपाकप्ररोही ॥

 योगाङ्गानुष्ठानक्लेशक्षयपूर्वसम्यग्दर्शनानां योगिनाम[न]पनीतक्लेशोऽप्य न] पनीततुषदग्धबीजशक्तिशालिवद्योगाङ्गानुष्ठानप्रणालिकेवलसम्यग्दर्शनानलदग्धबीजसामर्थ्यो न विपाकप्ररोही भवति ।

 तथा च व्यासः सांख्यानां योगिनां च पृथङ्मोक्षं दर्शयति ॥

 "बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।  ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥” इति ।

 तथा “योगैश्वर्यमतिक्रान्तो योगी मुच्येत" इत्यादि । वक्ष्यति चात्रापि प्राप्ताप्राप्तैश्वर्येयोगयोः कैवल्यम् ॥

 कतिप्रकारोऽसौ विपाक इत्याह-स च विपाकस्त्रिविधः जातिरायुर्भोग इति ।

 तत्रेदं विचार्यते । किं पुनर्विचारफलम् ? उच्यते-एकैकेन प्राणिना विरुद्धफलानि भूयिष्ठान्येकस्मिन्नेव जन्मनि कर्मणि क्रियन्ते । तद्यथा

 "शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।  वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥"