पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।


यद्वीक्ष्यते विपक्षाणां मानिभिः श्रीर्विपद्गतैः । स एव मृत्युरेतेषां मृत्युस्तु न तु जीवितम् ॥ ११३ ॥ अथ सत्यव्रतं बन्धोरनुपेक्ष्य शुभैस्तव । सामर्षा चायुधं धत्तः करे भीमार्जुनौ यदि ॥ ११४ ॥ ततो जानीहि संजातं भूमण्डलमपाण्डवम् । महार्णवमिवानीकं तव को हि स्खलिप्यति ॥ ११५ ॥ तदिमं शकुनमन्त्रं कर्णदुःशासनावपि । शंमन्यावनुमेनाते दुष्टात्मानो ह्यमी त्रयः ॥ ११६॥ ततोऽसाच्छकुनेमन्त्राढुष्टाशयतया तथा । युष्मदन्तिकमागन्ता कदाचन सुयोधनः॥ ११७ ॥ एवं विभाव्य मनसा सावधानतया भृशम् । युष्माभिः स्थेयमित्येतदुक्तं विदुरवाचिकम् ॥ ११८ ॥ विदुरेणेदमाख्याय यदाहं विहितः पुरा । इदं मया तदा पृष्टं कुत्र ते सन्ति पाण्डवाः ॥ ११९ ॥ विदुरेण समादिष्टं पूर्वेऽहि नृपसंसदि । आयातैरेकचक्रातश्चरैरावेदितं ह्यदः ॥ १२० ॥ एकचक्रास्थितैर्दैव शुश्रुवेऽस्माभिरीदृशम् । पुरस्य निखिलस्यास्य दत्ताः प्राणाः पृथात्मजैः ॥ १२१ ॥ चिरं नन्दन्तु भूयोऽपि राज्यं कुर्वन्तु पाण्डवाः। सूर्याचन्द्रमसौ यावज्जीवन्त्वास्माकजीवितैः ॥ १२२ धन्या कुन्त्येव यत्कुक्षिसरसीसरसीरुहैः। एमिः कृपाजपारामैरामोदितमिदं जगत् ॥ १२३ ॥ पुरीपाणहरः सोऽयं पापपङ्कबको वकः । अपरेणान्तरेणामून्किं प्रसह्य निगृह्यते ॥ १२४ ।। प्रतिपन्थी यथास्माकममीभिर्लम्भितः क्षयम् । तथैषामस्मदाशीभिर्विपक्षः क्षीयतां क्षणात् ॥ १२५॥