पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।
१२९
सैकते कुसुमभ्रश्यत्परागपरिपिञ्जरे ।
वाह्णिकान्वेल्लयांचक्रुरक्रमेण तुरङ्गिणः ।। ८५ ॥
भारावरोहणायान्यैः कृतयन्त्रशतैरपि ।
नाक्षम्यतऔक्षिकं नेतुं सारणीतृणलोलुपम् ॥ ८६ ॥
क्षुद्रेतरैः परिक्षिप्ते कदलीकेलिकानने ।
आदर्शदर्शितातङ्कमृगाङ्गमणिकुट्टिमे ॥ ८७ ॥
सारणीसीकरासारलघुसंचारमारुते ।
उन्मीलन्मुकुलामोदमदिरामोदितालिनि ।। ८८॥
सान्द्रशीततरच्छाये वकुलोर्वीरुहस्तले।
द्रुपदादेशिनस्तेनुः पाण्डवं पटमण्डपम् ॥ ८९ ।।
(त्रिभिर्विशेषकम् ।।
स्थलेभ्योऽभ्यधिकं दुर्वासहजास्तरणाव्यधुः।
प्रमोदमवरोधानामतिमुक्तकमण्डपाः ॥ ९०॥
स्मारयन्तोऽधिकं दर्पं श्रियः साक्षादिवर्तवः ।
महीरुहः श्रयन्ति स्म सामन्ताः केऽपि कानपि ॥ ९१ ॥
तस्मिन् युधिष्ठरः प्रष्ठकुमारकुलकैतवात् ।
कानने विहरन्रेजेऽनेकमूर्तिरिव स्मरः ॥ ९२ ॥
काम्पिल्यनाथकल्याणीभक्तिप्रीतेन पाण्डुना।
अनुज्ञातोऽथ सानन्दमन्तर्नगरमाविशत् ॥ ९३ ।।
साप्रीणयत्तथा पाण्डोरुपचारैश्चमूचरान् ।
निजस्य न यथाकामं सरन्ति स पुरस्य ते ॥ ९४ ॥
शिल्पिभिः कलयामास स वंश्यैर्विश्वकर्मणः।
सधर्माणं सुधर्मायाः स खयंवरमण्डपम् ॥ ९५ ॥
महानीलमयी तत्र बभार तलमेदिनी।
प्रतिच्छायाच्छलादन्तर्द्धितीयमिव मण्डपम् ॥ ९६ ॥
१७