पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।
१२७
तमभ्यगच्छदुत्सर्पिबलोर्मितुमुलैर्दिशः
द्रुपदो बधिरीकुर्वन्मृगाङ्गमिव नीरधिः ॥ ५९ ॥
अम्भोदरवगम्भीरः परस्परचमूचरैः ।
दूरमाकर्णयामास वाहिनीतुमुलध्वनिः ।। ६० ॥
तुरङ्गमखुरक्षुण्णः क्षोणिरेणुः परस्परम् ।
सस्वजे प्रणयेनैव सैन्ययोरुभयोरपि ॥ ६१॥
द्वयोरपि वरूथिन्योर्दुन्दुभिध्वनिभिस्तयोः।
स्वैरं दिगन्तविश्रान्तैः प्रतिशब्दायितं मिथः ॥ ६२ ।।
बलौघ- पाण्डुजन्मा च द्रौपदी च पताकिनी ।
अयुध्येतां तदा तावद्भाव्यर्थपिशुनाविव ॥ ६३ ।।
ते वाहिन्यौ तदान्योन्यमेकीभावमुपागते ।
चकासामासतुर्गङ्गापतङ्गतनये इव ॥ ६४ ।।
पदातौ द्रुपदे जाते संत्यज्य जयकुञ्जरम् ।
उज्झांचकार कररिप्रकाण्डं(१) पाण्डुभूपतिः ॥६५॥
तौ वितत्य भुजौ प्रीत्या सस्वजाते यशस्विनौ ।
अन्योन्यं विकटं वक्षो मिमानाविव वक्षसा ।। ६६ ।।
बालवायुजनीलाश्मकुरुविन्दकरम्बितम् ।
बिडौजसा जितेनेव प्रतापैरुपदीकृतम् ।। ६७ ।।
रथं पवनजङ्घालोत्तालकाम्बोजवाजिनम् ।
उपानिनाय काम्पिल्यकाश्यपीनाथसारथिः॥ ६८।। (युग्मम् )
दत्तहस्तावलम्बस्तं स्वयं काम्पिल्यभूभुजा ।
पुरः प्रेङ्खत्पताकाङ्कमारुरोह कुरूद्वहः ॥ ६९ ॥
क्रान्तविश्वस्य तेजोभिरुष्णरश्मिरिवारुणः ।
चकार कुरुनाथस्य सारथ्यं पृथिवीपतिः ॥ ७० ॥
प्रियालापमिवान्योन्यं प्रीत्या जाते(ती)यजातया।
कुर्वाणे किङ्किणीक्वाणैस्तयोश्छत्रे विरेजतुः ॥ ७१ ॥