पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ पलाण्डुमण्डनप्रहसनम् ॥ ॥ हरिजीवनमिश्रविरचितम् ॥ सकलरसग्रहीता भक्ष्यभोज्यादिभोक्ता भवजदुरितमोक्ता धर्मकामार्थवक्ता । प्रचुरविभवकर्ता पार्वतीमाणभर्ता जयति सकललोके विश्वमर्ता महेशः ॥ १ ॥ ( नान्यन्ते) सूत्र - अलमतिविस्तरेण । अये ! लिङ्गोजीमट्टपल्या गर्भाधानावसरोऽस्ति । तत्र सम्बन्धचर्चया विलम्बो भविष्यतीति बुभुक्षिताः पाण्डुमण्डनाया: मनोऽभिलषित तृर्ति विना कथमाशीनं करिष्यन्ति ? किं चान्यत् । तेषां शुद्धवर्णोच्चारश्च कथं सम्भावितोऽन्तरामोदमन्तरा विविधबुद्धिचतुरस्रोदी व्यवर्गेषु तद् यावत् सदस्यानामेव दुराग्रह फलितोऽस्तु (आकाशे समाप्राय, सहर्षम् ) अये ! लक्ष्यते हि कार्यसिद्धिः समीपतरा गन्धराजोपमर्दकगन्धेन। (आत्मगतम्) भवतु तावत् । आर्यामाकार्य समिति करोमि। परितोऽवलोक्य) आये ! इत इतः ।

  • इदै प्रहसनं मद्रपुरी संस्कृन्तरजा भूतेनेटेर्मलय मारुतसम्यादकानां सौत्रधायें रहे प्रयुक्तम् ।

ग्रन्थकार तदीयानि प्रहसनान्तराणि पुकाणि चाधिकृत्य संस्कृतरत्र वार्षिक पत्रि काया: ४ सञ्चिकायां प्रकाशिता डा. जा. अर्टोलामाद्दाशयेन मलयमास्तसम्पादकेन च लिखिता आतलनिबन्धा द्रष्टव्याः । मलयमारतस्यैव प्रथगस्पन्दे पृ. ११३-१२७ अस्यैव कोविंधुवमोहनं नाम लघुरूपकं प्रकाशितम् | जयपुरे रामसिंहमहाराजस्थास्थाने १७ शतके कविरयं बभूव ॥ बीकानेरस्थ अनूपपुस्तकालयस्थां मातृकां लण्डन्- इन्दिया आफ्रीस् पुस्तकाल स्थ ८.४०९ अङ्कर्ती मातृकामन्यां प्रायः शुद्धतरां चादाय सम्पादित मत्रेदं प्रहसनम् पाठमेदाः बी. ल. इति संकेताभ्यां दत्ताः । उपरिनिर्दिष्टपुस्तकालवाधिकारिणो धन्यवादाः ॥ १. अत्र वृत्तम; अपना एतादृशस्य सन्ध्यक्षरस्य पाठलालपुत्वमभ्युपगन्तव्यम् । ल. कोशे गृहीता इति वृदृष्टान त्वया लिखितम् । २. ल. भवदुरित ३. बी. मोफी ४. बी. विभु ५. ल. लाषित ७. बी. आर्यासा ८. बी. संमति

  • PALĀNDUMANDANA PRAHASANA OF HARJĪVANA MIŚRA

Siva who is the lord of the universe is glorious in all the worlds! He delights in many tastes and enjoys 2 all kinds of food and drink. He rids (people of ) evils in their worldly life and speaks to them about the discharge of duty, gratification of desire and acquiring wealth. He has earned abundant wealth and is the dear lord of Pārvati. (1) (At the end of the invocatory verse) Stage Manager - Do not be prolix. Oh! It is the occasion for the performance of the impregnation-rite (Garbhādhāna) for the wife of Lingoji Bhatta. In this function Palāndu Mandana and other ( guests) are feeling hungry as there is a discussion

  • The text edition of the play as printed in the Malayamāruta was prepared by Prof.

V. Raghavan from its two mss, available at the Anup Sanskrit Library, Bikaner (No. 3163) and the India Office Library, London (No. 7409), the latter having better readings. Textual variants from these two mss. are given as found in ल. (London ms) and बी. (Bikaner ms.) 1. As is required in the texts on dramaturgy the Nāndī verse highlights the two features in the play by describing Siva as 'enjoying all types of food and drink and also 'acquiring abundant wealth. In the Prahasana also t satirises the cating habits of Pandits and their womenfolk in the different author parts of India. The chief character Lingoji Bhatta too, with the consent of his wife Pürpapoliki, receives large sums of money for fixing the marriage of their adolescent daughter Raktamūlika with their own nephew Lasuna Panta, a sickly elderly fellow. 2. Bhakşya-bhojyādi-bhokta. Bhalaya and bhojya could generally mean any thing that is eatable. But in medical and other texts food is said to be of six types. They are – those that are to be sucked (cogya) like sugar-cane, to be chewed (carvya) like flattended rice and chickpeas to be sipped (lekya) and drunk (peya); cooked soup and such other things are called 'bhojya' and bhaksya' is sweet made of milk cream, laddu etc. ef. Sabdakalpadruma.