पृष्ठम्:पद्मिनीपरिणयः.pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII.1
JOURNAL OF S. V. ORIENTAL INSTITUTE

कासा-भगवन् ! मम पद्मिनीव कुमुदाकरः, कुमुदाकर इव पद्मिनी प्रेमभाजनम् ।

शार-जानामि खलु !

विदू-वअस्स ! मा चिंतेहि । तुह सुओ पदुमिणीए करणिज्जं कज्जं वि णिव्वहइ ।

(वयस्य ! मा चिन्तय । तव सुतः पद्मिन्या करणीयं कार्यमपि निर्वहति) ।

(नेपथ्ये)

निर्णीतः शोभनोऽस्माभिर्मुहूर्त्तस्समुपस्थितः ।
क्व वधूः क्व वरो दाता क्व वृद्धः क्व पुरोहितः ? ॥

कासा-मौहूर्तिकाः शुभं समयं सूचयन्ति । तदविलम्बेन गच्छामो विवाहशालाम् ।

शार-उपपन्नम् । शोभनोऽस्मिन् समये किञ्चित् वत्सान्तिके वक्तव्यमुच्यते । (इति कुमुदाकरस्य कर्णे किमपि वदति) ।

कुमु-भअवं ! साहु तुए उपदिट्टम् अवगअम् । तहा आचरिस्सम् ।

(भगवन् ! साधु त्वया उपदिष्टमवगतम् । तथा आचरिष्यामि)।

(इति निष्क्रान्तास्सर्वे)

।। इति पञ्चमोऽङ्कः॥

58