पृष्ठम्:पद्मिनीपरिणयः.pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ अथ षष्ठोऽङ्कः ॥

(ततः प्रविशति भास्करोऽरुणश्च)

भास्कर:-सखे ! कीदृशो विवाहवृत्तान्तः ?

अरुणः-वयस्य, किं कथयामि मन्दभाग्यः ।

सद्यः स्वेन वितीर्णभूषणगणालङ्कारिताङ्गीं वधूं
जीमूतः कमलालयं प्रति गतः शीघ्रं समानीयताम् ।
कासारेण विवाहमण्डपसदोमध्यस्थितेनादरात्
सन्दत्तां प्रतिगृह्य तुष्टहृदयः प्राप्तेप्सितार्थोऽभवत् ॥

भा-सखे ! किं निर्वर्तितपरिणयाऽऽसीत् पद्मिनी ?

अरु-न केवलं निर्वर्तितपरिणया । परन्तु भर्तारमनुगता प्रायासीच्च ।

भा-हा प्रेयसि ! क्व प्रयातासि । (इति मूर्च्छति) ।

अरु-सखे ! समाश्वसिहि (इति पटान्तेन वीजयति) ।

भा-(नेत्रे उन्मील्य) सखे ! किं सत्यं पद्मिन्या जीमूतवशङ्गतत्वम् ?

अरु-(स्वगतम्) हा । कष्टम् ।

भूयोऽपि जीमूतवशं गतेति श्रुत्वा वचो मे स्वयमेव मूर्च्छेत् ।
असत्यमेषाऽन्यवशा न चेति ब्रवीमि वाक्यं किमहं विगर्ह्यम् ॥
(प्रकाशम्) सखे ! किं परकलत्रविषयविचारेण ।

भास्क-अपि सत्यं जीमूतवशं गता पद्मिनी ?

अरु-कथमसत्यं ब्रवीमि ।

भा--

कुशिकसुत इव स्याच्छारदानन्द एष
क्षितिदुहितुरिव श्रीरामभद्रेण योगे ।
घटन इह मया द्राक् साधु कासारपुत्र्या
इति मम हृदि क्लृप्तिर्व्यर्थतां प्रापदेवम् ॥
हा विधे ! मम दयमान इव पूर्वस्यां रजन्यां योजयन् वल्लभां मया सद्यो विघाट्य परां शुचं प्रापयसि माम् । (कण्ठान्मालिकामवमुच्य दर्शयन्) सखे !
59