पृष्ठम्:पतञ्जलिचरितम्.djvu/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्ग:
११
पतञ्जलिचरितम् ।

पाणिना विटपमानमयन्ती पल्लवानहृत काचन तासु ॥ ३६ ॥

एकया विकचचम्पकक्लृप्तं ग[१]द्दुकं कचभरे विनिधातुम् ।
दोर्युगं नखपदोज्ज्वलमूलं नोद्धृतं न विरतं च नताङ्ग्या ॥ ३७ ॥

कल्पितं बकुलदाम कराभ्यामर्पयाम्यहमिहेति हसन्ती ।
आहृतांशुकमदर्शयदेका हेमकुम्भसदृशं कुचभारम् ॥ ३८ ॥

वीक्ष्य कानकशुके कुचयुग्मं द्रागनुद्रवति दाडिमबुद्ध्या ।
स्रंसमानजघनांशुकमीषद्दृश्यनाभिबिलमद्रवदन्या ॥ ३९ ॥

अन्यया तरूतले तरलाक्ष्या वारितोऽपि वलयस्वनितेन ।
आपतन्मधुकरोऽधरबिम्बं पातकी परिचुचुम्ब चिराय ॥ ४० ॥

स्वेदबिन्दुकमनीयकपोला श्वासकम्पितघनस्तनकुम्भा ।
भूतले निहितजानुयुगान्या कन्दुकं प्रतिजघान कराभ्याम् ॥ ४१ ॥

मा विकर्ष मम वेणिलतामित्याहतः करजुषा कमलेन ।
किं व्यथेति पुनरेव तरुण्या चुम्ब्यते स्म सुकृती ननु बर्ही ॥ ४२ ॥

संप्रदर्श्य नवमौक्तिकहारं संमुखे नवमृणाललतेति ।
केलिचंक्रममिवोपदिशन्ती कापि दूरमहरत्कलहंसम् ॥ ४३ ॥

संनिधौ किमपि चारु नदन्तं मामयं बत विडम्बयतीति ।
कङ्कणक्वणितपाणिकपोतं कापि केलिकमलेन जघान ॥ ४४ ॥

चारु वाममधिरोप्य कराब्जं दक्षिणेन परिमृष्टपतत्राम् ।
मञ्जुलानि रणितानि तदानीं शारिकां कलमपाठयदेका ॥ ४५ ॥

प्रौढयौवनमदोद्धतलीलं पञ्चबाणपिककेलिविलासम् ।
इत्थमन्तिकचरं सुरनारीचक्रमेत्य तमियेष विकर्तुम् ॥ ४६ ॥

लोलहेमवलयेन विराजन्मुद्रिकेण धृतिभिः सह यूनाम् ।
पाणिपल्लवयुगेन मृदङ्गस्ताडितोऽजनि कयापि तरुण्या ॥ ४७ ॥



  1. ‘गर्भकं’ ख.