पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२

  • .पञ्चतन्त्रम् *

[५ अपरीक्षित- 'देव ! अत्राोदिते सूर्ये ऽन्तःप्रविष्टानां सिद्धिर्भवति। तत्सर्वो. ऽपि जन एकदैव प्रविशतु, त्वया पुनर्मया सह प्रवेष्टव्यं, येन पूर्वदृष्टस्थानमासाद्य प्रभूतास्ते रत्नमाला दर्शयामि ।' अथ प्रविष्टास्ते लोकाः सवे भक्षितास्तेन । अथ तेषु चिरा- यमाणेषु राजा वानरमाह-'भो यूथाधिप ! किमिति चिरायते मे परिजनः! 'तच्छ्रुत्वा वानरः सत्वरं वृक्षमारुह्य राजानमुवाच-'भो दुष्टनरपते !, राक्षसेनान्तःसलिलस्थितेन भक्षितस्ते परिजनः । साधितं मया कुलक्षयजं वैरम् । तद्गम्यताम् । त्वं स्वामीति मत्वा नाऽत्र प्रवेशितः। कृते प्रतिकृतं (ति) कुर्याद्धिसिते प्रतिहिसितम । न तत्र दोषं पश्यामि, यो दुष्टे दुष्टमाचरेत् ।। ८ ।। तत्त्वया मम कुलक्षयः कृतः, मया पुनस्तवेति । अथैतदाकर्ण्य राजा कोपाविष्टः पदातिरेकाकी यथाऽऽयात- मार्गेण निष्क्रान्तः। अथ तस्मिन्भूपतौ गते राक्षसस्तृप्तो जला. निष्क्रम्य सानन्दमिदमाह- 'हतः शत्रुः, कृतं मित्रं, रत्नमाला न हारिता । नालेन पिवता तोयं भवता साधु वानर !' ॥ ८१ ॥ अतोऽहं ब्रवीमि-'यो लौल्यात्कुरुते कर्म' इति । ॐ तत्-राक्षसाधिष्टितं । प्रत्यूषसमये-प्रभातसमये । देव महाराज । अत्र- सरसि । अन्त. मध्ये। । 'अत्रे'त्यशोभन पाठ )। सिद्धि =रत्नमालासिद्धिः । आसाद्य-प्राप्य । चिरायमाणेपु-विलम्वमानेषु । जनः वन्धुमृत्यवर्ग.। सावितं । निर्यातितम् । ('वैर साधना', वैर पूरा करना' ) । स्वामी रक्षक , अन्नदाता प्रभु. । अत्र-सरसि । प्रवेशित.। 'मयेति शेषः । कृते-उपकारेऽपकारे वा कृते। प्रतिकृत-प्रत्युपकारादिकं । हिंसिते हिसादी कृते । प्रतिहिसितं मारणादिकं कुर्यात् । तत्र-हिंसादावनुष्ठितेऽपि । दोपं न पश्यामि । यतः दुष्टे दुष्ट-दण्डप्रयोगादिक समाचरेदेव ॥ ८ ॥ नवेति । कुलक्षय. । कृत इति शेष । कोपादिष्टा-क्रोधाकुल । पदाति पादचारी। यथायातमार्गेण = र नैव पथाऽऽयातस्तेनैव पथा। निष्क्रान्तः गत ।