पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतनम् *

[५ अपरोक्षित- 'दृष्ट्वा पण्डिते. तद्वान्धवोऽयमस्माकं धर्मेण नियुज्यताम् । अथ तैश्च रासभ उष्ट्रग्रीवायां बद्धः । तत्तु केनचित्तत्स्वा- मिनो रजकस्याने कथितम् । श्रुत्वा च यावद्रजकस्तेषां मूर्ख- 'पण्डितानां प्रहारकरणाय समायातस्तावत्ते प्रनष्टाः । ततो यावदने किञ्चित्स्तोकं मार्ग यान्ति, तावत्काचिन्नदी समासादिता । तस्या जलमध्ये पलाशपत्रमायान्तं नैकेनोक्तम्- 'आगमिष्यति यत्पत्रं तदस्मांस्तारयिष्यति ।' एतत्कथयित्वा तत्पत्रस्योपरि पतितो यावन्नद्या नीयते, तावत्तं नीयमानमवलोक्याऽन्येन पण्डितेन केशान्तं गृहीत्वोक्तम्- 'सर्वनाशे समुत्पन्ने अर्ध त्यजति पण्डितः । अर्धेन कुरुते कार्य सर्वनाशो हि दुःसहः' ।। ४१ ।। -इत्युक्त्वा तस्य शिरश्छेदो विहितः। अथ तैश्च पश्चाद्गत्वा कश्चिद्राम आसादितः। तेऽपि ग्रामीणैर्निमन्त्रिताः पृथक्पृथग्गृ हेषु नीताः। तत एकस्य सूत्रिका वृतखण्डसंयुक्ता भोजने दत्ता । ततो विचिन्त्य पण्डितेनोक्तम्-यत्- दीर्घसूत्री विनश्यति । -एवमुक्त्वा भोजनं परित्यज्य गतः । रासभवन्धनम् । रजकस्य गर्दभस्वामिनो वस्त्रक्षालकस्य। प्रनष्टा पलायिता. । समासादिता प्राप्ता । पत्र वाहनं नौकादिकं, पर्णश्च । 'पत्रन्तु वाहने पर्णे' इति विश्वः । नद्या नीयते नद्या निमजति, प्रवहति वा। केशान्तं केशाग्रभागं । तैः अवशिष्टैस्त्रिभिः। निमन्त्रिताः भोजनायाहूताः । सूत्रिका 'सेमई' इत्या. ख्याता, 'जलेबी'त्याख्याता वा। दीर्घसूत्रः-आलस्योपहत. । 'दीर्घसूत्रश्चिर- क्रियः' इति कोशात् । सूत्रिकायामपि दीर्घा. समितातन्तव इति तयोः साम्यं । मण्डकाः करपट्टिकाः, फुल्लका वा । ('रोटी, फुलका') अतिविस्तारविरतीर्णम् अतिवर्द्धितं वस्तु न चिरस्थायि, अथवा यथा 'नानाविधव्यापारप्रसक्तो नरश्चि- १ 'दीर्घसूत्रीति पाठान्तरम् ।