पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

एकश्च तेपांप्रत्यासन्नमृत्युश्चापल्यात्तस्मिन्नर्धस्फाटितस्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावदुत्पाटयितुमारेभे, तावत्तस्य स्तम्भमध्यगतवृषणस्य स्वस्थानाञ्चलितकीलकेन ‘यद्वृत्तं तत्प्रागेव निवेदितम्। अतोऽहंब्रवीमि-'अव्यापारेपु' इति।x F आवयोर्भक्षितशेष आहारोऽस्त्येव, तत्किमनेन व्यापारेण? | दमनक आह-भवानाहार्थी केवलमेव ? । तन्न युक्तम् । उक्तञ्च- सुहृदामुपकारकारणाविषतामप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ।। २२ ।। किञ्च-यस्मिञ्जीवति जीवन्ति बहव. सोऽत्र जीवतु। वयांसि कि न कुर्वन्ति चश्वा स्वोदरपूरणम् ? ।। २३ ।। तथा च-यज्जीव्यते क्षणमपि प्रथितं मनुष्यै- विज्ञानशौर्यविभवाऽऽर्यगुणैः समेतम् । तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः, काकोऽपि जीवति चिराय बलिञ्च भुते ॥ २४ ॥ यो नात्मना न च परेण च वन्धुवर्गे, दीने दयां न कुरुते न च भृत्यवर्गे। प्राप्तम् । अर्धस्फाटित =किञ्चिद्विदारित । ( आधा चीरा हुआ)। अर्जुनवृक्ष- दारुमय -अर्जुनाख्यतरुकाष्ठघटित ।(स्तम्भ = धरण' खम्भा)। एक =कश्चिद्वानर । यवृत्तं यजातं । निवेदितं कथितमेव । मृत. स इत्यर्थ । भक्षितशेप =सिहभुक्ता- वशिष्ट । अनेन तिष्टती'त्यादिविचाररूपेण । व्यापारेण-वितर्केण । आहारार्थी= औदरिक , भोजनमात्रपरायणोऽलस । सुहृदामिति । सुहृदामुपकाराय शत्रूणा निग्रहायैव च पण्डितै राजसेवा क्रियते, उदरपोपणन्तु को न करोति 2 । उदरपोषणं सर्वैरेव क्रियते इत्याशय ॥ २२ ॥ वयासि-पक्षिण । प्रथित-सर्वातिशायि-यथा स्यात्तथेति क्रियाविशेषणम् । तज्ज्ञा = लोकव्यवहारविद पण्डिता । प्रवदन्ति स्तुवन्ति। चिराय बहुकालम् ॥२४॥ दीने वन्धुवर्गे, दीने मर्त्यवर्गे च य आत्मना-परेण वा परद्वारा वा । दया न कुरुते लोपकरोति ॥ २५ ॥