पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ] * अभिनवराजलक्ष्मीविराजितम् * द्वीपसमुद्रभूधरविचित्रे धरित्रीमण्डले, प्रसारित व्याघ्रचर्मणि, आपूरितेषु-हेमकुम्भेषु, दीपेषु वाद्यपु च; सजीकृतेपु माङ्गल्य- वस्तुषु, पठत्सु बन्दिमुख्येषु, वेदोच्चारणपरेषु समुदितमुखेपु ब्राह्मणेषु, गीतपरे युवतीजने, आनीतायामग्रमहिष्यां कृकालि. कायाम् , उलूकोऽभिषेकार्थ यात्सिहासने उपविशति, ताव- स्कुतोऽपि वायसः समायातः । सोऽचिन्तयत्-'अहो! किमेष सकलपक्षिसमागमो महो. त्सवश्व ? । अथ ते दृष्ट्वा मिथःप्रोचुः-'पक्षिणांमध्ये वायसश्चतुरः श्रूयते । उक्तञ्च- नराणां नापितो धूर्तः, पक्षिणाञ्चैव वायसः । दंष्ट्रिणाञ्च शृगालस्तु, श्वेतभिक्षुस्तपस्विनाम् ॥ ७४ ॥ तदस्यापि वचन ग्राह्यम् । उक्तञ्च- बहुधा बहुभिः सार्ध चिन्तिताः सुनिरूपिताः। कथञ्चिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः ।।७५।। अथ वायसः समेत्य तानाह-'अहो ! कि महाजनसमागमो. ऽयं, परममहोत्सवश्च ?' ते प्रोचु-भोः ! नास्ति कश्चिद्विह- ङ्गमाना राजा, तदस्योलूकस्य विहङ्गमराज्याभिषेको निरूपित- स्तिष्ठति समस्तपक्षिभिः, तत्त्वमपि स्वमतं देहि, प्रस्तावे समा. चक्कासितासहदेवीप्रभृतय ओपधय.। प्रदत्त प्रस्थापिते। वर्तिते-चित्रिते। (बनाया)। सप्तेति । सप्तद्वीपयुक्तसमुद्रमण्डिते भूमण्डले इत्यर्थ । हेमकुम्भ- दीपाना जलतैलाभ्या पूरणम् । वाद्यपूरणञ्च-ताडनमेव । (बजाना)। समुदित- मुखेषु-सहैव पठत्सु । अग्रमहिषी-पट्टमहिषी । कृकालिका-पक्षिभेद । (कोचरी 'चिकचिकवा')। किम्-किमर्थम् । समागम =मेलापकः (मेला) । श्वेतभिक्षुः जैनभिक्षु ॥७४॥ अस्य-काकस्य । वचन-सम्मति । सुनिरूपिता =सुनिर्णीता । विलीयन्ते अन्यथा भवन्ति । नया =नीतिमार्गा । मन्त्रा इति यावत् ॥ ७५ ॥ महाजन =श्रेष्ठो जन । निरूपित =विचारित । प्रस्तावे-उचिते समये । , १'चतुष्पदा मिति पाठान्तरन् ।