पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

, शीतातपादिक्ष्टानि सहते यानि सेवकः । धनाय तानि चाऽल्पानि यदि धर्माय, मुच्यते ।। २९३ ।। मृदुनाऽपि सुवृत्तेन सुमिष्टेनापि हारिणा। मोदकेनापि किं ? तेन निष्पत्तिर्यस्य सेवया ।। २९४ ।। सञ्जीवक आह-'अथ भवान्क्रिवक्तुमनाः ?' सोऽब्रवीत्- मित्र ! सचिवानां मत्रभेदं कर्तुं न युज्यते । उक्तञ्च- यो मन्त्र स्वामिनो भिन्द्यात्साचिव्ये सनियोजितः । स हन्ति नृपकार्य तत्स्वय च नरकं ब्रजेत् ।। २९५ ।। 'येन यस्य कृतो भेद. सचिवेन महीपते । तेनाऽशस्त्रवधस्तस्य कृत' इत्याह नारद ।। २९६ ।। तथापि मया तव स्नेहपाशबद्धन मन्त्रभेदः कृतः, यतस्त्वं मम वचनेनाऽत्र राजकुले विश्वस्तः प्रविष्टश्च । उक्तश्च । 'विश्रम्भाद्यस्य यो मृत्युमवाप्नोति कथञ्चन । तस्य हत्या तदुत्था सा' प्राहेदं वचनं मनुः ।। २९७ ।। यतिना तुल्यमेव परं यतिधर्माय सर्वमेतत् करोति, सेवकस्तु-परारावनरुपाय पापायेति पाप-पुण्याभ्यामेव तयोर्भेद इति भाव ॥ २९२ ॥ धनाय=वनार्थ सेवामाचरन् सेवक -यानि गीतातपादिकष्टानि सहते तानि कष्टानि यदि धर्माय= धर्मोपार्जनार्थ सहते, तर्हि तत्तप प्रभावात्सद्यो मुक्त एव स्यात् । परन्तु तादृशं कष्टं तपो धनाय सेवमानोऽपि न यथेच्छधनं लभते इति महती विडम्वनेत्याशय ॥ ॥ २९३ ॥ सुवृत्तेन गोलाकारण, मुशीलेन च । हारिणा मनोहरेण । मोदकेन= आनन्दप्रदेन धनेन, लड्डुकेन च । कि=कि फलं, यस्य निष्पत्ति =प्राप्ति ॥३९॥ सचिवानाम् अस्मद्विधानाम् । ( दमनको हि सिहसचिव इति भाव ) । येन सचिवेन-मन्त्रिणा । यस्य-रान । तेन मन्त्रिणा । तस्य-रान । अशस्त्रेति गस्त्रप्रयोग विनापि, वध =मारणमिव कृतम् । तत्कार्यनाशादित्यर्थ ॥ २९६ ।। कृत =कर्तुमारभ्यते। मत्रभेदं करोति-यत इति । विश्वस्त =मद्वचने विश्वास कृत्वैव । यस्य-विश्रम्भात्-विश्वासात् । तदुत्था-तद्वधजन्या । तस्य यस्य वचसि विश्वासं कुर्वन्स वध प्राप्तस्तस्य ।। १ 'यदि धर्मान्न मुच्यते' इति मुद्रितपाठस्तु भ्रष्ट एव ।