पृष्ठम्:न्यायलीलावती.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

आपादिते संख्या परिमाणयोस्तुल्ये परिमाणानारम्भकत्वे

विनिगमकप्रदर्शननापादननिरासः । ८४४ १

चतुर्विधमपि जन्यपरिमाणं संख्यापरिमाणप्रचययोनीति

भाष्यस्याक्षेपः । ८४५ ३

उक्ताक्षेपसमाधानम् । ८४६ २

तुलाद्यवयविनामनारम्भात्प्रचये परिमाणकारणत्वाक्षेपः। ८४६ ४

धारणाकर्षणरूपात्रयविलक्षणस्य तूलपिण्डे सत्वान्नैवमित्याशयेन

समाधानम् । ८४६ ६

      ( ७० ) द्विपृथक्त्वप्रक्रियाप्रकरणे -

द्विपृथक्त्वे 'इमौ द्वौ पृथगिति प्रमाणबुद्धेरसम्भवान्न

द्विपृथक्रवादीत्यभिप्रायेणाक्षेपः । ८४७ ४

द्विपृथक्त्वरूपापरसामान्यनिराकरणम् । ८४७ १०

उभयैकत्वैक पृथक्त्वसमुदायालम्बिज्ञानादुभयोत्पत्या

द्विवृथक्त्वादिसिद्धिरिति समाधानम् । ८४८ १

      (७१) संयोगप्रक्रियाप्रकरणे -

एकत्वेनाध्यवसायात् उभयकर्मजसंयोगो नास्तीत्यभिप्रायेणाक्षेपः । ८४८ ३

आत्माऽऽकाशसंयुक्तो द्रव्यत्वादित्यनुमानेनाजसंयोगसिद्ध्या

तत्त्रैविध्यध्याघाताशंकायामजसंयोगानुपपत्या समवार्यादिभेदन च समाधानम् । " ५

अवयवावयविभावाभावरूपयुतसिद्धिखण्डनम् । ८४९ २

      ( ७२) विभागप्रक्रियामकरणे -

संयोगविनाशानुपपस्या संयोगाभाव एव विभाग

इत्याक्षेपस्य समाधानम् । ८४९ ६

कर्मणः संयागविनाशस्य च तन्नाशहेतुत्वेऽनुपपत्तिः । ८५० ३

स्फुटद्वेणुशब्दाच्च विभागसाधनम् । ८५१ ३

उक्तशब्दे संयोगामिघातवाय्वादानां निमित्तत्वासम्भवेन परिशेषांद्विभागजत्वसाधनं सोदाहरणम् । ८५१ ४

वंशविभागप्रक्रियोक्तक्रमकल्पनायामाक्षेपः । ८५२ २

कर्मावान्तरवैचित्र्यानुपलब्ध्या युगपदेकक्रियया विरोध्यविरोधिविभागजनकत्वासम्भवाभिप्रायेण

समाधिः । ८५३ ८