पृष्ठम्:न्यायलीलावती.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

स्वमतेनोक्ताक्षेपसमाधानम् । ७३४ २

तंत्र क्षणप्रक्रिया सूचनम् । ( क० ) ८३५ ५

त्र्यणुकनाशस्यासमवायिनाशनाश्यत्वात्कथं झणुकनाशानन्तरं

त्र्यणुकनाश इति पूर्वप्रक्रियासिद्धिरित्याक्षेपः । ७३५ १

असमवायिकारणनाशेनैव सर्वत्र कार्यनाश इति नियमाभावान्तत्र

समवायिनाशेनैव तन्नाश इति समाधानम् । ७३५ २

कार्यनाशस्यैवमनियतहेतुकत्वेपि न क्षतिरित्यत्र दृष्टान्तः । ८३६ २

      ( ६८ ) द्वित्वाघुत्पत्तिप्रक्रियामकरणे -

गुणस्य निमित्तनाशानाश्यत्वाभिप्रायेण द्वित्त्वाघुत्पत्तिप्रक्रियायामाक्षेपः । ८३७ १

द्वित्वादोर्निमित्तनाश्यत्वाभावसाधकानुमानम् । ( क० ) ८३७ ८

उक्तानुमानहेतोबांधोनीतोपाघिमत्त्वेन

राऽऽक्षेपसमाधिः । ८३८ २

द्वित्वस्यापेक्षाबुद्धिजन्यत्वसाधनद्वारा द्रव्यधियोऽपेक्षाबुद्धित्वनिरासः । ८३९ १

नानैकत्व निर्विकल्पकज्ञानस्य

द्वित्वादिजनकत्वानेरासपूर्वकमकैकत्वविशिष्टद्रव्याधयस्तथास्वकथनम् । ८३९ २

अविकल्पकज्ञानस्य संस्कारजनकत्वनिषेधः । ८४० २

द्वे द्रव्ये इति ज्ञानकाले द्वित्वनाशस्वीकारे तज्ज्ञानस्य

भ्रान्तत्वापत्त्या नापेक्षाबुद्धिनाशनाश्यं द्वित्वमित्याक्षेपः८४१ २

उक्तक्षिपसमाधानम् ।

अतीतपि संख्योत्पत्तिरिति कन्दलीकारमतखण्डनम् | ८४२ ३

      ( ६९ ) परिमाणप्रक्रियामकरणे -

पारिमाण्डल्यादणुपरिमाणस्य ह्याकपरिमाणाजनकत्वेपि तत्परिमाणं

त्र्यणुकपरिमाणजनकमस्त्वित्याक्षेपः । ८४२ ६

परिमाणस्य विजातीयात्मप्रतियोगिप्रकर्षजननविरोधान्नैवमित्याशयेन

समाधानम् । ८४३ १

परिमाणस्य विजातीयारम्भकत्वे ह्रस्वेन महदारम्भो

न स्वादित्याशङ्कनसमाधानम् । ८४३ ३

संख्याया अपि स्वाश्रयप्रकृष्टपरिमाणजनकत्व नियमा

त्कथं त्रसरेणौ महत्त्वारम्भकत्वमित्याशङ्का,तत्समाधानं च । ८४३ ५