पृष्ठम्:न्यायलीलावती.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

पक्षधर्मसाधनावच्छिन्नसाध्य व्यापकोपाधिसाधारणोपाधिपदार्थ

खण्डनम् । ( प्र०) ५०६ १२

प्रवृत्तिनिमित्ताभावात् विषमव्याप्तस्योपाधित्वव्यवहारो

गौण इति वर्णनम् । (प्र०) ५०७ ४

गङ्गेशोपाध्यायमतेनोपाधिस्वरूपकथनम् । (प्र०) ५०७ ४

सत्प्रतिपक्षोत्थापकतयैवोपाघद्वेषकत्वमित्यभिप्रायेण सास्प्रदायिकमते

उपाधिस्वरूपकथनम्। ( प्र०) ५०९ ९

सामान्योपाधिलक्षणे दोषप्रदर्शनपूर्वकम् परिष्कृतनि

र्दुष्टोपाधिलक्षण प्रतिपादनम् । (क०) ५१० ५

सोदाहरणं निश्चितोभयादिरूपेण उपाधिविभागकथनम् ५११ १

अनिश्चितोभय रूपस्यानिरूपितरूपस्य

देशकालसाध्येतरवृत्तित्वमनुमानमात्रविच्छेदकत्वान्नोपाधिः । ५१२ २

सोदाहरणोपाध्युन्नायकवर्णनम् । ५१३ १

      ( ३४ ) तर्क परीक्षाप्रकणे -

प्रसङ्गसङ्गत्या तर्कस्वरूपकथनम् । ५१४ १

एकधर्माभ्युपगमे द्वितीयस्य नियत प्राप्ति रूपतर्कलक्षणस्यासदर्थानुमितावतिव्याप्त्या

निष्कृष्टतल्लक्षणम् । (प्र०) ५१४ १२

विपक्षजिज्ञासानिवृत्यादिफलासम्भवात्किं तर्केणेत्यभिप्रायेणाक्षेपः । ५१५ १

अनुमानस्य करणत्वेन व्यापारतयापि तर्कापेक्षा न सम्मवतीति

पूर्वपक्षिमतम् । ५१७ ४

व्यभिचारशङ्काविरह सहकृतसहचारदर्शनस्य व्याप्तिग्राहकत्वात् शङ्कानिवृस्पर्थमनुमाने

तर्कापेक्षेत्याशयेनाक्षेपसमाधानम् । ५१८ २

असदर्थानुमितावतिव्याप्तिपरिहारपूर्वकम्त र्कस्थाविद्यात्वब्युत्पादनम् । ५१८ ३

तर्कमूलव्याप्तिज्ञाने सर्कापेक्षाऽस्ति नवेत्याद्याक्षेपसमा धिः । ( प्र० ) ५१८ ६

सकृद्वर्शनेनैव व्याप्ति इसम्भवे किं भूयोदर्शनेनेति शङ्का। ५२० १

व्याप्तिसंशयानुपपत्त्या भूयोदर्शनस्योपयोग इत्याशयेन

शङ्कासमाधानम् । ५२१ १