पृष्ठम्:न्यायलीलावती.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

वादिप्रतिवादिसाधनयोश्च प्रत्यक्षेण सम्वादानुपलब्ध्या

तत्वनिर्णयविजयव्यवस्थापकत्वादनुमानार्साद्धः । ४९२ १

व्यक्तिसहितजातिनिर्भासात्प्रतिबन्धवेदनसाधनम् । ४९२ ६

व्याप्तधूमादिग्रहणे चक्षुषः सामर्थ्यप्रदर्शनम् । ४९५ १

      (३४) व्याप्तिपरीक्षाप्रकरणे -

साधनस्य कार्त्स्न्येन साध्यसाहित्यरूपव्याप्तिपदायें

आक्षेपः । ४९६ १

सम्बन्धमात्ररूपव्याप्तिनिरास: । ( प्र० ) ४९७ ८

केवलान्वयिनि केवलान्वयसम्बन्धो व्यतिरेकिणि च

साध्यवदन्यावृत्तित्वं व्याप्तिरित्यक्ष्य खण्डनम् । (ग) ४९७ १२

साध्या सामानाधिकरण्यानधिकरणत्वसाध्यवैयधिकरण्यानधिकरणत्वादिरूपयाप्तिनिरासपूर्वकं

स्वमतेन सिद्धान्तव्याप्तिम्वरूपवर्णनम् । (प्र०) ४९८ ५

अनैकान्तिके सोपाधित्वोद्भावनापत्तिरूपस्यानौपाधिकसम्बन्धरूपव्याप्तौ

बल्लमाचार्यदत्तदोषस्य समालोचना ( प्र०) ४९९ ७

अन्वयिनि प्रतिबन्धासिद्धिप्रसङ्गापादनेन साध्याभावविरोधरूपव्याप्तिखण्डनम् । ५०० १

कार्त्स्न्येन सम्बन्धादिरूपव्याप्तिपदार्थखण्डनपूर्वकं

साधनसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिरण्यादिरूपसिद्धान्त

व्याप्तेः स्थापनम् । (क०) ५०१ ३

व्याप्तिज्ञापक प्रश्नपूर्वकमनुपाधित्वस्य तज्ज्ञापकत्व

कथनम् । ५०१ १

अनुपाधिशब्दस्य परिष्कृतोऽर्थः । (हो०) ५०१ २१

उपाधिलक्षणम् । ५०२ १

साध्यव्यापकत्वे सति साधनाव्यापकत्वरूपोपाधिलक्षणेऽव्यापयतिव्याप्तिनिराकरणम् ।

( प्र० ) ५०२ ८

उपाधेर्दूषकताविचारः । ( प्र०) ५०३ ११

उपाधेर्व्यभिचारोन्नायकत्वेनैव दूषकतेति सिद्धान्तः ( प्र . ) ५०५ ६

विषमव्याप्ततया पक्षेतरत्वस्योपाधित्वहानिशङ्का तत्समाधानं च । ( प्र०) ५०५ १५