पृष्ठम्:न्यायलीलावती.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
विषयानुक्रमणिका


विषयः । पृ०   पं०

      ( २६ ) संशयपरीक्षाप्रकरणे

विशेषाग्रहविशिष्ट समानधर्मदर्शनस्य संशयहेतुत्वव्यव

स्थापनम् । ४२४ १

संशयविरोधस्य वाकारार्थत्वम् । ४१६ १

संशयलक्षणकथनम् ।

      (२७) विपर्ययपरीक्षामकरणे -

सोदाहरणं विपर्यंलक्षणम् । ४१७ १

भ्रमस्थलेऽपि असंसर्गाग्रहस्येष्टभेदाग्रहस्य च प्रवृत्तिहेतुत्वेनैव

प्रवृत्ति सम्भवात्सर्वे ज्ञानं यथार्थमिति मन्वानानांं

गुरूणां मतनाक्षेपः । ४१७ २

सकलप्रत्ययानां यथार्थत्व साधकानुमानप्रप्रदर्शनम् । ४२१ १

सर्वव्यवहाराणामुपलंभाधीनत्वात् रजतसंसर्गाहेग्रहे च शुक्त्तौ

निवृत्तिव्यवहारः स्यादतोऽन्यथाख्यातिरवश्यं स्वीकार्येश्यभिप्रायेणोक्ताक्षेपसमाधानम् । ४२१ ३

प्रवृत्तिमात्रे भेदाग्रहो न कारणमिति गंगेशोपाध्यायमतस्य प्रदर्शनम् । ४२२ १३

व्यवहारमात्रस्योपलम्भाधीनत्व साधकमनुमानम् । ४२३ २

प्रत्यक्षप्रमावदनुमितिममाया अन्यथाख्यातित्वोपपादनम् ४२३ ३

भेदाग्रहस्य प्रवृत्तिजनकत्वे युगत्प्रवृत्तिनिवृत्याद्यापत्तिप्रदर्शनम् ( प्र० ) । ४२३ १९

असंसर्गाग्रहमात्रात्प्रवृत्तिस्वीकारे शब्दानुमानयोरप्रामाण्यापत्तिदानम् । ४२४ ३

लिङ्गादीनां संसर्गव्यवहारजनकत्वात्प्रामाण्यमित्याशङ्का तत्समाधानं च । ४२५ १

संसर्गग्रहस्य विसम्वादिप्रवृत्तिहेतुत्वे दोषप्रदर्शनम् । ४२७ १

असंसर्गाग्रहपक्षे शब्दानुमान साधकानुमानप्रदर्शनम् । ४२७ ४

उक्तानुमानखण्डनन्तदामास शब्दार्थविकल्पद्वारा । ४२७ ७

शब्दप्रामाण्यसिद्धौ तहाभासस्यान्यथाख्याति स्वभावसिद्धिप्रदर्शनम् । ४२९ १

भ्रमस्यास्यथा ख्यातिरूपत्वानङ्गीकारे आपत्तिः । ४२९ ३