पृष्ठम्:न्यायलीलावती.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

अवच्छेदक भेदेनोपलंभानुपलंमयोरेकत्र सम्भवादित्यभिप्रायेण

समाधानम् । ३८९ ३

अवयववर्तिसंयोगाभावेनावयविनि संयोगस्य

सादृश्यव्यपदेशविषयत्वमेवाव्याप्यवृत्तित्वमित्युपसंहारव्याजेनाव्याप्यवृत्तित्वस्य

परिभाषान्तरप्रदर्शनम् । ३९२ १

उक्ताव्याप्यवृत्तित्व परिभाषया संयोगस्य

व्याप्यवृत्तित्वाद्देशान्तरीयशब्दाग्रहणापत्तिबारणम् । ३९२ ३

      ( २४ ) विभागपरीक्षाप्रकरणे -

संयोगध्वंस एव विभाग इत्याक्षेपस्तत्समाधानं च । ३९४ ३

विभागलक्षणन्तत्र प्रमाणं च । ( क० ) ३९४ ७

विभागाङ्गीकारे हेतुकथनम् । ( क० ) ३९५ २

      ( २५ ) परत्वापरत्वपरीक्षाप्रकरणे--

संयुक्त संयोगालपीयस्त्वादिनैव निर्वाह कि परत्वापरत्वाभ्यामित्यभिप्रायेण

दिक्कृतपरत्वापरत्वयोराक्षेपः । ३९७ १

कालिकपरत्वापरत्वादिदृष्टान्तेन दिक्कृतयोस्साधकानुमानस्य खण्डनम् । ३९७ २

संयुक्त संयोगाल्पीयस्त्वादिनैव दिक्कृतपरत्वादिव्यवहारा

ङ्गीकारे भिन्नदिगवस्थितयोरपि स स्यादित्याशङ्का सिद्धान्तमतेन । ३९८ ३

आर्जवावस्थानस्याव्यपेक्षणान्नोक्तदोष इत्यभिप्रायेण पूर्वपक्षिसमाधानम् । ३९९ ३

परत्वापरत्वसाधककिरणावलीकारमतप्रदर्शनम् । ३९९ ४

किरणावलीकारमतखण्डनम् । ४०० २

स्वमतेन संयोगभूयस्त्वाल्पत्वनिराकरणपूर्वकं परत्वापरत्वयोर्गुणयोर्व्यवस्थापनम् । ४०१ १

संख्यया परापरव्यवहार इति शङ्का तत्समाधानं च । ४०१ ३

पराचीनापराचीनापेक्षा बुद्धिजन्ये परत्वापरत्वे इति मतस्य

निरासः । ४०३ १

पूर्वोत्पन्नत्वं परत्वं पश्चादुत्पन्नत्वमपरत्वमिति भासर्वज्ञमतस्य खण्डनम् । ४०६ १