पृष्ठम्:न्यायमकरन्दः.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृ०-स्यादेवोत्तरक्षणेप्युभयावभासः न त्विह तथे,तेिस्वरू पापबाध एवाध्यवसीयते, । न च नेदं रजतमित्ययं वाधावबोध इत्यग्रे निवेद् यिष्यामः । यदपि ‘नेदं रजतमिति वाधावबोधवशादपि नात्यन्ता सत्ता रजतस्य’ इत्युक्तं, तदपि न साम्प्रतं, तत्रापि न तादात्म्यमात्रनिषेधरूपता वाधावबोधस्य हेतुरूपतां अन्यथाख्यतिवादनिरास. । तत्वाद्, । टी०-यत्र तादात्म्यावभासेाऽपरोक्तयोस्तत्र स्यादेवं यत्र परोक्षापरो क्षयोस्तत्र मैवमिति चेन्न, दृष्टान्ताभावादू, अपरोक्तस्य परोक्ता दात्म्येच परोक्षताप्रसङ्गादिति भावः । नेदमित्यस्य वाधकतामङ्गीकृत्याऽवोचा , आधिष्ठानयाथात्म्य ज्ञानमेव वाधकमित्यनिर्वचनीयख्यातावभिधास्यत इत्याह “नचव नद्म्” इति, । न रजतस्यात्यन्तिकमसत्वं तादात्म्यमात्रप्रतिषेधादित्युक्तमनूद्यः दूषयति “यदपि' इति ।

  • यथा दूरस्थस्य वृक्षयोर्विवकामहाद्न्यान्यात्मतारोपे नदिष्ट तिष्ठतश्च विवेकम

विावत्कयोरवभासो न भवति, एव च तादात्म्यांशनिषधस्य धर्मिणोस्तत्रैवसमनन्तर प्रतीत्या व्याप्तत्वनात्र च तन्निवृत्त्या तद्भाव इति भाव , । + पराक्षापरेराक्षयास्ताङ्गात्म्यारेपस्यासप्रतिपन्नत्वादित्यर्थ द्वावतै नैक इति