पृष्ठम्:न्यायमकरन्दः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ० न्यायमकरन्दे मू०-रूपताया इत, तथा चायमुभयस्वरूपताभ्यामाभत आकृष्यमाणः प्रतिपत्ता न प्रवर्तेत नापि निवर्तेतेति टी०-वृत्ते काय्यैज्ञानपूर्वकत्वानुमानेनुगवानयनादिवाक्यस्य कार्य ज्ञानजनकतया कार्ये प्रामाण्यमिति नियमस्य त्वयैव भञ्जिनत्वाद् , रजतार्थिनै प्रत्यकाय्यैशुक्तिशकलस्य काय्यैतायाः प्रतीत्यङ्गीकारेपि विपरीतख्यातिप्रसङ्गातू, सम्वादनि व्यवहारे काय्र्यज्ञानं प्रवर्तक म् असम्वादिनि पुनरकाय्यैज्ञानमित्यङ्गीकारें प्रयोजकद्वैविध्यापा तादू, नापि द्वितीयः, परेणानिष्टसाधनज्ञानस्य निवर्तकत्वाभ्युपग माद् इष्टसाधनज्ञानस्य प्रवर्तकत्वाऽभ्युपगमाद् अनिष्टसाधनत्वाज्ञा नात्प्रवृत्त्यनङ्गीकारादू । नन्वेवमप्यनुपपन्ना विपरीतख्यातिः, तथाहि-भेदग्रहणे विभ्रमा नुपपत्तेर्भदाग्रहणस्य विभ्रमहंतुत्वमङ्गीकरणीयं, तथा च यथा तव भेदाग्रहादूविभ्रमोत्पत्तिरवमभेदाग्रहात्सम्यग्ज्ञानोत्पत्ति किन्न स्यादितेि प्रसङ्ग’ सुवचन इति चेन्न सादृश्यशानं भेदाग्रहश्चेति तद् द्वयमेव विभ्रमहेतुरित्यङ्गीकारादू, दोषाणामपरिपुष्टौ दूरादगृहीत भदाभदवृक्षमात्रस्य स्फुरणेपि विभ्रमानुत्पादादू, दुष्टन्द्रियसम्प्रयोगे सत्यभदाग्रहणमात्रेण निदुष्टसामग्रीजन्यसम्यग्ज्ञानात्पादप्रसङ्गस्य थोविरोधादेवायुक्तत्वा,न्निदुष्टसामग्रीसद्भावे चाभदाग्रहात्सम्य गूज्ञानोत्पाद्रस्येष्टप्रसञ्जनतया तकभासत्वादित्यपि द्रष्टव्यम् ।

  • विमसा प्रवृत्तिरतत्काय्यैज्ञानपूर्विका, प्रवृत्तित्वाद् यदेव तदेव यथा मम स्तन

पानादिप्रवृत्तिरित्यनुमाननेत्यर्थ ।