७ ०
न्यायमकरन्दे
मू०-रूपताया इत, तथा चायमुभयस्वरूपताभ्यामाभत
आकृष्यमाणः प्रतिपत्ता न प्रवर्तेत नापि निवर्तेतेति
टी०-वृत्ते काय्यैज्ञानपूर्वकत्वानुमानेनुगवानयनादिवाक्यस्य कार्य
ज्ञानजनकतया कार्ये प्रामाण्यमिति नियमस्य त्वयैव भञ्जिनत्वाद् ,
रजतार्थिनै प्रत्यकाय्यैशुक्तिशकलस्य काय्यैतायाः प्रतीत्यङ्गीकारेपि
विपरीतख्यातिप्रसङ्गातू, सम्वादनि व्यवहारे काय्र्यज्ञानं प्रवर्तक
म् असम्वादिनि पुनरकाय्यैज्ञानमित्यङ्गीकारें प्रयोजकद्वैविध्यापा
तादू, नापि द्वितीयः, परेणानिष्टसाधनज्ञानस्य निवर्तकत्वाभ्युपग
माद् इष्टसाधनज्ञानस्य प्रवर्तकत्वाऽभ्युपगमाद् अनिष्टसाधनत्वाज्ञा
नात्प्रवृत्त्यनङ्गीकारादू ।
नन्वेवमप्यनुपपन्ना विपरीतख्यातिः, तथाहि-भेदग्रहणे विभ्रमा
नुपपत्तेर्भदाग्रहणस्य विभ्रमहंतुत्वमङ्गीकरणीयं, तथा च यथा तव
भेदाग्रहादूविभ्रमोत्पत्तिरवमभेदाग्रहात्सम्यग्ज्ञानोत्पत्ति किन्न
स्यादितेि प्रसङ्ग’ सुवचन इति चेन्न सादृश्यशानं भेदाग्रहश्चेति तद्
द्वयमेव विभ्रमहेतुरित्यङ्गीकारादू, दोषाणामपरिपुष्टौ दूरादगृहीत
भदाभदवृक्षमात्रस्य स्फुरणेपि विभ्रमानुत्पादादू, दुष्टन्द्रियसम्प्रयोगे
सत्यभदाग्रहणमात्रेण निदुष्टसामग्रीजन्यसम्यग्ज्ञानात्पादप्रसङ्गस्य
थोविरोधादेवायुक्तत्वा,न्निदुष्टसामग्रीसद्भावे चाभदाग्रहात्सम्य
गूज्ञानोत्पाद्रस्येष्टप्रसञ्जनतया तकभासत्वादित्यपि द्रष्टव्यम् ।
- विमसा प्रवृत्तिरतत्काय्यैज्ञानपूर्विका, प्रवृत्तित्वाद् यदेव तदेव यथा मम स्तन
पानादिप्रवृत्तिरित्यनुमाननेत्यर्थ ।