पृष्ठम्:न्यायमकरन्दः.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयभेदनिरासः । ४९ मू०– च विशेषणविशेष्यभाव-संबन्धावभासौ सहप दप्रयोगश्च नीलपदभेद्योव्र्याहन्येरन्, तस्माद् भावस्व भावताभावाद् भन्दस्य न विधायकमेवाध्यक्षं व्यावृत्त गोचरमिति सिद्धम् ॥ यत्विदं कैश्चिदुच्यते—न ब्रमो वयं भावस्वभावं भेदै , भिन्नमेव त्वमुं भेदिनोऽभ्युपगच्छामः, नचैवं भेदभेदिनो भेदान्तराभ्युपगमादनवस्थादोष इति, यदुक्तं-मूलक्षयाभा वेह्यनवस्था न दोषः, यथाहुः“मूलक्षयकरीं प्राहुरनवस्था टी०-भेदेन विशेष्यविशेषणभावस्य, नीलस्य-इति षष्ठया वृक्षस्य फ लमिति सम्बन्धस्य च प्रतिभासः, नच राही. शिर-इति वदैौपचा रिकम्, भिन्न भिन्नमित्यनुगतप्रत्ययसिद्धये स्वरूपातिरिक्तस्य कस्य चिदभ्युपगन्तव्यत्वात्, स्वरूपाणां भिन्नतया तन्निमित्तत्वायो गाञ्च, किञ्चिदुपाधिनिबन्धनत्वे च स एव भेदोस्तु कृतै स्वभावभे द्वादपरिघोषणयेतिभाव । मास्तु वस्तुनो भेदस्वरूपत्वं ततः कि मित्यत आह “तस्माद्’ इति, । धर्मभेदवादमुत्थापयति “यत्त' इति । तदविमृश्यमानसुन्द् रम् इत्यधस्तनेनान्वयः । उक्तामनवस्थामुद्धरति “नचैवम् ’ इति, युगपत्सर्वभेदप्रतिपत्तेरनङ्गीकाराद्, इति भावः । मूलक्षयाभावे=मूल भूतप्रयोजन परिक्षयाभावे । इतरेतराश्रयान्मूलक्षयमाशङ्कय परि

  • मूलभूत प्रयोजन = प्राथमिकभेत्परिज्ञान, तत्परिक्षयाभावे, अज्ञायमानानामव

भेदानां प्रथमभेोपपात्वकत्वादित्यर्थः ।