पृष्ठम्:न्यायमकरन्दः.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-किञ्चनेक वस्तु स्याद् , अभद्काथसमवाय कताया भेदविरोधाद्, नचैवं परमाणुरप्येक इति । न तत्समाहाररूपोऽनेकोपि स्याद्, नचास्ति प्रकारान्तरं, नह्यकतानेकते प्रतिस्पार्डिप्रकारान्तरवत्यै, तयोरन्य तरनिषेधेन्यतरव्यवस्थापन्नान्नित्यत्वानित्यत्ववद्, एवं च शून्यतैव: तात्विकी विश्वस्यापद्येतेति । टी०-दूषयति -“तेनापेि’ इति, अयमभिसन्धि -अयमनयोर्भद इति धर्मिप्रतियोगिरूपांशद्वयघटितो भेदोऽनुभूयते तस्याभिन्नवस्तुस्वभाव त्वे चैकस्यैव वस्तुनो धर्मिप्रतियोगिरूपद्धयांशापत्या वस्तुन एवा भावः स्यादिति । अंशाभावात्परमाणुरवशिष्यत इति तत्राह 44 नचेवम्” इति, परमाणोरपि यदि स्वरूपं भेदस्तदा तत्रापि तथा भावस्य दैवैरपि परिहर्तुमशक्यत्वात्सोपि न भवेदित्यर्थः । तत्समा हाररूपोनेकोस्तीति न वस्त्वभाव इत्यत आह – “न तत्स माहार' इति, एकस्याभावे न तत्समाहाररूपोऽनेकोऽपि स्यादि त्यर्थः । अस्तु तर्हि तृतीयो रूपरसाभ्यामतिरिक्तगन्धवदिति तत्राह

  • नच' इति, रूपरसयोः परस्परविरोधाभावाद् भवति प्र

कारान्तरमत्र तु न तथा विरोधादित्यर्थः । किन्तत इत्यत आह-- एवच' इति

  • अभेदेन सहकस्मिन्नर्थे वर्तमानाया एकताया ।

एव परमाणुरापि नचैत्रक, इति सबन्ध , एक वस्तु किञ्चिद्रूपेण स्थिरीकृत्य तद् घटितमनेक वाच्य सबै रूपैस्सर्वत्र भेत्सत्वे त्विदमेवेति निश्चतुमशक्यत्वान्न नानावस्तु निरुक्तसम्भव इति भाव. ॥

  • ननु स्वस्मादिारकत्वेऽवयवानां विभागेन सूक्ष्मत्वमेव स्यान्नतु शून्यत्वमिति चेद्

अत्राहु -न विभाजकत्वमत्र विदारकत्व किन्तकत्वविरोधित्व, तथा चैकस्याभावऽने कस्य सुतरामभावाच्छून्यतायामेव पय्र्थवसान, यत्तु विदारकस्य लवित्राद, स्वसम्बन्धिन्य