पृष्ठम्:न्यायमकरन्दः.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायदीपावलिः । व्यतिरेकोपपत्तिरिति । नैतत् । आत्मनि व्यतिरेकोपपतेः । तस्य तु स्वप्रकाशत्वेऽपि व्यतिरेकावच्छिन्नस्य स्यादेतद्दृश्यत। । तस्य निः रुपाधीरूपमपराधनिप्रकाशं सोपाधिकं तु परधानप्रकाशमपि । त देतदभिप्रेत्योक्तम् । सर्वप्रत्ययचे थे वेते । यदि पुनरिस्थं स्मृयूथ्योना फीनि।कुर्यात् कथमसौ दृश्यत्वमेवोपपादयेत् । हगवच्छिन्नस्य दृश्यस्व _ २ । अवच्छेदकद्वयतनुपपत्त अनच्क्षस्यप तदनुपपत्तेः । उ पधनेरास(दप व्यतिरेकपपत्त- । उपधस्तु दृश्य दृश्यानुप लम्भनिरसनीयः । यदेतरस्तु तर्कनिराकरणीय , स खलूवाधिकंटे तदायत्तव्यभिचरकोटौ वाऽऽहृत्य प्रवर्तमानो विपक्षविरोधी भवेद् व्यभिचारसिङरङ्गम । अदृश्यपाध jवेरोधः क इति चेत् । सम पर्यनुयोग, दहनानुमानेऽपि नोपलभ्यमानस्य नियमेनानुपलभ्यो भवत्युपाधिः। तथाच शिष्याचर्ययोरिव प्रत्यासत्तौ अध्ययनम् । धूमदहनयोरपि कदाचिदुपलभ्येतेति चेत, सम समाधि । सवदह Sनुपलॐयोऽपि शक्यत इति चेत् पर्यनुयोगसस्यम् । स यदि स्वरू मात्रनुबन्धं तथाप्यव्यभिचारसिद्धि । तत्कृतस्यापि सम्बन्धस्य यावत्साधनभाववात् । अथSऽङ्गन्तुक , तत्कारणान्यपि प्रतीयेरन् उपाधिस्तत्करणानि च सर्वाण ग्रस्यन्तदृणानीति थे करून स्यादिति चेत् । तुल्यमुत्तरमन्यत्राभिनिवेशात्। आहत्यपि व्यभिचारे बधकं तकैमवोचम } यतु सबन्धाभावात् परदृश्यताऽभावेऽपि स्वदृश्यतोपपत्तिरि ति तन्न । स्वात्मनि वृत्तनिरोधत् । कथं तर्हि स्वसंवेदनं संवेदन मिति चेत्, स्वप्रतिबद्धम्यवहारे नान्यविदपेक्षेति, न तु स्वात्मनि वृनिः स्वसंवेदनर्थे.। स्वयमेव स्वस्मिन् सेवेदमित्यपि हि स्वस वेदन व्युत्पादनेन वेदनान्तरव्यावृत्तर्विवक्षिता । स्वयंदासस्त्रपट स्विन इत्युक्त इव दासन्तरव्यावृत्तिः । नच कुम्भादयो जडस्वभात्र सेविदमन्यमपेक्षन्त इति सविदोऽपि तथाभावप्रसङ्गः । मन्तमस विदारणद्वारेण, चक्षुराप्यनेन वा स्वप्रकाशते तेषामेव प्रदीपाद्य पेक्षायामपि न यथा प्रदीपदेस्तथाभावस्तथा परेषामपरसविद पेक्ष प्रप त्वेऽपि स्वव्यवहारे न संविदस्तथा भाव इति किमनुपपन्नम् । श्चितमेतदन्यत्र । तदेवं व्यतिरेकसिद्धनं सन्दिग्धानैकान्तिकत्वं, नापि धम्र्यादेः सत्यत्वे तेनैव दृश्यत्वमनैकान्तम् । असत्यत्वे वाऽसाधनङ्ग