पृष्ठम्:न्यायमकरन्दः.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणमाल । खात् । न च स वै5ययथार्थ एव प्रत्यय इति ईष्टम्तसिद्धिः । अस्यैव प्रत्य यस्य यथास्वविपर्ययस्वयोर्योघातात् । यदि वये यथार्थः यात् कथं तव। सर्वोऽप्ययथार्थः। यदि वयमयथार्थरतर्यस्य विषयवैपरीत्यय केनचिद्यथार्थेन प्रत्ययेन भवितव्यमिति कथं न ७षाघात इति । तदिदमसङ्गतम् । विवादस्पदविभ्रमाद्यभ्युपगमे राज(न्तविरोधात । यथार्थशब्देम च सवर्थविवक्षायां, नाथ सर्प इत्यादिवधविरोधात । तु च्छध्याहृतार्थविवक्षायां चस्मन् प्रतं सिद्ध सrधमवत् । विवादस्पदविभ्रमथनश्युपगमे तु हेतोराभया सिद्धिरिति ॥ किञ्चायथार्थः प्रत्ययोऽस्तीत्यरमदीयः प्रत्ययो यथार्थः स्या १ अयथार्था वा ? प्रथमे तेनैवायथार्थश्वसिद्धिः । चरमेऽन्यस्याय थार्थवे कथं सर्वप्रत्यययायार्थमिति नैवंविधः प्रत्ययोऽस्ति । कि तर्हि व्यवहारमात्रमेतस्पर्धात। मसेसगप्रहमूलमितिचेत् । मैवम् । व्यवहारमात्रस्य परस्परन्वितत्वेन म्यवह्रियमाणपदार्थप्रत्ययमूल त्रात । तथाहि । विष। दध्यासिते व्यवहारः परस्परान्वितत्वेन व्य वह्रियमाणपदर्थशान पूर्वकः। व्यवहारस्वत । मध्यमवृलरुयवहारध च । न च साध्यविकलो दृष्टान्तः । तथा सत्युत्तम ध्रुवप्रयुक्त शब्द नामन्वितप्रत्ययाजननेन व्युत्पत्तिवेधुर्यं शब्दप्रमाण्याच्चेदप्रसङ्गात् । संवादिनि व्यवहरे संस्प्प्रत्ययोSपि कारणमस्तु, न सर्वत्रेति चेत् । कुत एतत? कार्यवैलक्षण्यस्य व्यवहारसंवदस्य कारणवैलक्षण्यये क्षणदिति चेत्। अस्तु तर्हि संसृष्टयोरसेसगोग्रहः संवदिव्यवहार र क रणं, वरीतस्तु विपरीतस्येति ,व्यवस्था, कि संस्ट्प्रत्ययाश्यु मगमेन । तस्माद् व्यघहरमत्रस्य संस्ट्प्रत्ययः कारणं, तद्विशेष स्तु सं वादी संघ दिन इति स्वाभ्युपगतशब्दप्रामाण्यालोभादेवाश्रयः णीयम् । अन्यथोनीतन्यायेन तदसिद्धिरिति स्थितम् । तथापि रजतादिसमारोपसद्भवे किं प्रमाणमिति चेद्, एतवन्तं कालमिद क्षेत्र शुक्ति शकलं मिथ्यैव रजतमभावित्युत्तरकालानुसन्धानात्मकं प्रन्यभइपरथयय प्रय४ तावदकम् । अपरे चानुम(नमनन्तर यायसूचितम् । किञ्च । शुक्तिकाशकलं रजतमनाः प्रतिभासते । रजतार्थिनो नियमेन प्रवृत्तिगौचरश्वत सस्यप्रज्ञतघव । नान्तरीयकप्रवृतिगों