पृष्ठम्:न्यायमकरन्दः.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भमाणमाला । यश्च त्रिवादध्यासितो भेदो मिथ्या भेदवत् । दर्पणादिगत सुखादिभेदवदिति । विपर्ययेतु बाधकमुक्तम् । यद्ध, विवादपदं भेदसंवदेनं मिथ्या, भेदसंवेदनत्वात् । स्वप्नभेद संवेदनवदिति सत्यत्वे तु भेदसंवदेनस्य लब्धरूप इ त्यदिशास्त्रीयन्यायनुगृहीतान्वयव्यतिरेकपरिकल्पिततद्धर्गनि ष्ठकार णदोषनिदानताऽनुपपत्तेराकस्मिकत्वप्रसक्तिर्बाधिका ॥ अथैवं भेदप्रपञ्चस्यालंकानभसवं तदपबाधे शून्यमेवावशिः य ने १ कि व सल्लक्षणं ब्रह्म १ इति । किमन विनिगमने कारण म् १। उच्यते । विवादाध्यासिता घटादिभेद. सद्पे परिकलिषताः। प्रत्येकं तदनुविद्धत्वात् । ये येन प्रत्येकमनुविद्धस्ते तत्र परिकल्पि a. । यथा प्रत्येकं चन्द्ररूपानुविद्धास्त त्र परिकल्पिता जलतरङ्गच न्द्रमस । तथा चामी घटादिभेदाः सखूपानुविद्धस्तस्मात् तत्र प रिकल्पिताः। तदनुवद्धत्वं च तदनुरागेणेव विधीयमानत्वम् । न चेद तददिवाच्यताद्यपेक्षमप्यस्तीति विशेषः । दूरा रवं निरन्तरा । वन करनुविद्धः प्रतिभासन्ते । न च ते तत्र परिकल्पिता इति त दूव्यवच्छेदथे प्रत्येकमित्युक्तम् । न हि प्रत्येकं तरुषु वनामिति म तिः, किन्तु मिलितेष्विति । विपर्यये तु निरधिष्ठनो भ्रमो निरवधि कश्व बाधो भवेत् । तथाच तयोरधिष्ठनवभासतववर्धकप्रमाणल क्षणप्रसिद्धनिमित्तासम्भवादनिमित्तत्वप्रसक्तिर्वाधिका । नच र - यमवधष्ठानमवधिश्च स्यात् । यदनुविद्धं ह्यरोपिते प्रतिभासते तदधिष्ठान स एवात्रधिस्तस्य । यथा युकदमंश रूग्यस्य । न क दचिच्छून्यनुविद्धमारोपितं प्रतिभातीति कथं तत्तथा स्यात् । न हीदमिस्यपि न्यं क्क चद्भवति, किं तर्हि युक्त्यादिकम् । अन्यथा भ्रतस्य तदुपादानानुपपत्तेरति; विवदध्यासिताभावः स्वनुग तप्रतिभासे वस्तुनि परिकल्पिताम्। विभक्तत्वात् । यदित्थ तत तथ । यथा स पंधरादण्डमलाबलीवर्दामृतत्वादन स्त्रनुगत प्रतिभासे रज्ज् इदमंशे परिकल्पितानीति । विपर्यये तु बाधक मुक्तम् ॥ अत्राह कश्चित् स्यादेतदेवं यदि सर्वोदयः परिकल्पिताः स्यु' । न स्येवम । तत्प्रत्ययानामपि यथार्थत्वात् तथाहि । विवाः । दध्यासिताः प्रत्यया यथार्थाः प्रययत्वात् । उभयवादिसद्धप्रत्यय । है - K