पृष्ठम्:न्यायमकरन्दः.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० न्यायमकरन्दे मू•भ्यनु परेषां व्याख्यानं देवताज्ञानमिह विद्याशब्देन वित्रक्षितम्, तस्य कर्मणा समुच्चयोऽनेन कथ्यत इति, तत्प्रक्रमाननुगुणत्वाद्युक्तम्, ईशावास्ये परमात्मन एव प्रक्रान्तत्वात् । तथा-सत्यन लभ्यतपस दोष आत्म। सम्यग् ज्ञानेन ब्रह्मचर्येण नित्यमिति तेनेति ब्रह्मवित्पु ण्यकृदिति च स्पष्टः समुच्चयप्रतिभासः । तथाच भगवता ‘तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च' इत्यादि स्पष्टम् । अभिहितं च श्रीपराशरेण ‘तत्प्राप्तिहेतुर्जानं च कर्म चोक्तं महामुने । इति, दक्षेणापि यथानं मधुसयुक्त मधु चालून संयुतम् । एवं तपश्च त्रिद्य च संयुक्तं भेषजं महत् ॥ इति, मनुनाऽप्युक्तं टी-यकारीयं वचनमनूद्य दूषयति पूर्ववादी-“ यतु ’ इति, अ ननुगुणत्वमेव दर्शयति-“ इशावास्य ” इति, समुच्चयप्रतिप। कानि वाक्यान्तराण्युदाहरति -* तथा ” इति, सत्यखपग्रह

चर्याणां शनेन समुच्चयः प्रतीयत इत्यर्थे । एष पन्था ब्रह्मणा सह ज नक इत्युपक्रम्य तेनैति ब्रह्मवित्पुण्यकृदिति ब्रह्मचित्पुण्यकृतोः स सुच्चयः प्रतीयत - * तेन ” इति, भसम्नदीतामुदाहरति इत्याह ‘‘ तथा च ” इति, क्षत्रस्य युद्धकर्मणो मामनुस्मरेत्यभिहितश नेन समुच्चयः प्रतीयत इत्यर्थः । एवं समुच्चयस्य वचनेन प्रतिपा दितत्वात्कर्मप्रतिषेधवचनानि केवळकविषयाणीत्युपसंहरति « तस्मात् ” इति । ७ १ १ १