पृष्ठम्:न्यायमकरन्दः.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवध्यत्वकथनम् । ११ मू०-द्यात्मत्वाद्, जीवाश्रया तु न कल्प्या प्रतीतिसिद्ध त्वाद्,अतो यथास प्रतिभासते तथाभ्युपगम्यते नोपपत्तिः काचिदन्विष्यते बह्मणि तु न सा प्रतिभाति नाप्यु पपद्यत इति विशेष इति, । तदप्यलीकं अवियाकल्पितस्याविधेत्यप्रतिभासात्, प्र तीत्यनुसारित्वे तु पारमार्थिक एवायं जीवविभागः टीr७-इति, । न भाति न परिकल्प्यत इत्यधस्तनेनान्वयः, विद्यस्खभाव षादियुपलक्षणं कल्पकाभावादित्यपि द्रष्टयं, तर्हि जीवे समान मेतादित्यत आह-‘जीव ” इति, । प्रतीतिसिद्धत्वा=अइम इत्यनुभवसिद्धत्वादिति याघव, भवतु प्रनीतिस्तथापि किमियत आह-‘‘ अत ” इति, । तथापि परस्पराश्रयस्य क परिहार इस्यत आह —“ नोपपत्तिर् ” इति, । अनुपपत्तेरळदुरत्वा । दिति भावःउक्तवैषम्यमाह ‘‘ ब्रह्मणि ” इति, । परिकल्पितस्याविचेत्यप्रतिभासाद इम इत्येषानुभवादयुक्तमे तदिति परिहरति -“ तदपि ” शांत, । नचाहमितिविशिष्टरूपस्य कतिपतघेन तन्निष्ठतयैवाविद्यप्रतिभास इति वाच्यं सुषुप्तादाध हमित्यप्रतिभासण्यविद्यस्वीकारेण विशिष्टरूपाश्रयत्वानुपपत्तेः, अ• यथा सुषुप्तनामपि मुक्तिप्रसङ्गादिति भावः। प्रतिभासैकशरणत्वे अ स्वतः प्रामाण्याब्रह्मणि जीवविभागस्याऽ विद्याअयत्वस्य च पारमार्थिकत्वमेघ स्वीकरणीयं, नाविद्यानियम्ध फ़रवामत्याह-- * प्रतीत्यनुसारित्वेतु ” इति, । प्रतिभास माशादेष तद्गकर धाबिशया जीवाश्रयत्वेयुकिप्रमाणयोरुपम्यास १ १