पृष्ठम्:न्यायमकरन्दः.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ मू०-चानेकपदार्थात्मनि स्वार्थेधियमुपजनयत्कथमद्वैतमव भासयेद, अथ “ * एष नेतिनेति’’इति सकलोपाधिनिषे धादद्वैतसिद्धिः, मैवं, यः खल्वेष इति सखूपतया प्रत्यय मृष्टो भावः सोऽसत्स्वभावपाकन नमर्थेन सह सम्ब हृमयेग्यः अस्तिनास्तीतिवत्, अन्वयायोग्ययश्च प दार्थयोरन्वयासम्भवेन न वाक्यार्थीभवनं, नचेत्थं नि खिलनिषेधवाक्यनिराकरणप्रसङ्गः, नहि निषेधवाक्येषु कस्य चिदात्यन्तिको निषेधः किन्तु किञ्चित्कचिन्निधि ध्यते, ब्रह्मवैताभिमानी तु भवानाऽऽत्यन्तिकमेव निषेध मभिलषति, तथा च सोयमात्मीय एव बाणो भवन्तं प्र

टी-भवतु तसंसर्गरूपवाक्यार्थे, प्रकृतवाक्ये तु वाक्यार्थस्यानेक पदार्थसंसर्गनिषेधरूपत्वादव्याघात इति शङ्कते-’अथ’” इति, । अयोग्यतया निषेधेतरपदार्थयोः परस्परान्वयो न प्रतीयत इति परि मॅवम् ” इति, माभूद्योग्यता तथापि संसर्गः कि मिति न स्यादिस्यत आह—‘ अन्वय » इति, । घटो नास्ती त्वादिसर्वमिषेधखण्डकतया स्वव्याघातकरत्वेन जाड्युसरमेतदि त्यत -‘‘ नचेत्थम् ” इति, । कस्मदिस्यत आह आह

  • नहि ” इति, । नन्ववेंतिनोपि तथैव किं न स्यादित्यत आह -
  • ब्रह्म ’ ’ इति । ततः किमित्यत आह--‘ तथा च " ” इति, ।

लब्धरूने=प्रमाणेन निश्विनसत्ताके क्वचिदधिकरणे भूतलादौ किं चित्प्रतियोगि तादृगेव=क्कचिद्धससाकमेव निषिध्यते यस्मद तो बिधानं=प्रतियोगिवस्तुस्वरूपप्रतीतिमन्तरेण निषेधो - न र सम्भव 6 G£ इति