पृष्ठम्:न्यायमकरन्दः.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोनिमुद्रा । मू•-सर्वमिति साधितं, तदपि न सकलं, तथाहि-सवं न बिशेषमात्रं प्रस्तु, सबैन्नाऽनुपृच्चप्रतिभासवेदनीयस्य समर्थस्यारुहोल्मनयत्वात्, मायि सामान्यविशेषं स्रकम्, एकस्थ हैरूप्यविरोरोधात, साभाष्यविरोधौ तु परस्परं सम्बद्ध हे वस्तुनी प्ररपक्षनेत्रावहते तभ च कुतः सत्ताऽद्वैतस्लिङ्घिः नवदेशीौतसाधनं, तस्य कार्येकविषयतया परिनिष्ठितमौनम्नभाणभावाः चुचपलैः अकि न जाक्या प्रमाणमागम इष्यते, वाक्यं दीEत्रचिदेष वषर्मानुषप्र-जे, अनुजनक्षययस्य चित्र त्रेषु चक्षुषमन्त्रेरेकमेव मार्थापं वच द्वीपीयरकलितेक तत्प्रतिभस्य द् िरूपे ज्ञाने चन्द्रखरूपे च परीक्षकैङ्गी कृतत्वात्कल्पनालाघवादेकमेव परमार्थवित स्थापितमित्यर्थः तथा चोक्तं ब्रह्मसिलिकरैः * एकस्यैवास्तु महिमा यस्रनेत्र प्रकाशते, अघानभिन्नानां यश्चकास्त्यव्यभिनवडू” इति, त्रिशदधि' ” इति, । यद्यपि वस्तुब विईषमानकरव भयलमवै ध न लभवतेि तथाप्यनुगतानुगतप्रत्ययश्वाँ साक्षा न्यविशेषरूपं अस्तुद्वयभीकरूणीयं समानकिरणयप्रत्ययः ज्ञ । समवायसम्बन्धाविशेषादपि दहनायःपिण्डवदुपपतेरिति भावः । द्वितीयं पक्षङथाप्य दूषयति- “ सच ” इति, । अकृतप्रतिपादयघातदपि कल्पयमनुपपद्य इत्याह-* अ पि ब” इति, । ब्रह्म विषयामत आङ्ग-वाक्यं च” इति, ।