पृष्ठम्:न्यायमकरन्दः.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । २२ मू•-द्रष्टुदृश्यभावाविवेकवपि समानम्यायौकिञ्च पुरु घभोगापवर्गार्था चेत्प्रधानप्रवृत्तिः सकृच्छब्दाद्युपल म्भेन चरितार्थत्वात् न पुनस्तदर्थे प्रवर्तेत, अनन्तवि. कारत्वेनादृष्टविकारदर्शनार्थं प्रवृत्तावनिर्मोक्षः। तथा च भोगायैव प्रवृचिरिति न पुरुषविमोक्षणं प्रकृतिप्रवृत्तिः स्यात्, । ततवैतत्प्रमत्तगीतं-“घत्सविद्युद्धिनिमित्तं क्षीरस्य यथा प्रवृतिरज्ञस्य, पुरुषविमोक्षनिमित्तं प्रवर्तते तद्दद व्यक्तम् ’ इति । पुरस्कृतदिदेषाभावे चापर्यायमेव निखिलपुरुषोप भोगार्था प्रधानप्रवृत्तिरपत्रर्गार्था वा कुतो न स्याद्, टीe-ऽकस्यायं सम्बन्धान्तरेण्यतिदिशति - ‘‘ दृष्टूदृश्य ॐ इति, । प्रधानप्रवृत्यनिरूपणादपि मोक्षगुपपाक्ष इत्याह

  • किञ्च ” इति, । अनुपलब्धशब्दादेरुपलम्भार्थं प्रवृत्तिरित्या

राह-" अनन्त ” इति, । दूषणान्तरमाह— ‘‘ तथाच ” इति । भवत्वेवं को दोष इ €8B स्यत आह-* ततश्वत ” इति, । अचेतनस्य प्रधानस्य कथं १ प्रवृचिरियत उक्त - वत्स ” इति, । पुरुषविशेषे भोगार्थे प्र ऽतिरपवर्गार्थ चान्यत्रेति व्यवस्थापि न सिध्यति निर्विरोषत्वात्पुरु बाणामित्याह-“ पुरुषकृत ” इति, नाचेतने पर्यनुयोगाव ८१