पृष्ठम्:न्यायमकरन्दः.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम्। ८ मू•-न च नर्तक्यप्यदिदृक्षोः कस्य चिदात्मानं दर्शयितुं शक्नोति, दिदृक्षवश्च सुखाभिलाषिणः पुनः पुनश्चक्षुर्या पारयन्तः कथमुदासीनाःतस्मान्नोदासीनस्य दृश्यद र्शनमपि स्याद्, योग्यतया तद्दर्शने सर्वदा तत्प्रसङ्गा दनिर्मोक्षः, योग्यतानपायात्, तदपाये वा न कस्यापि तदर्धेन, नच पुरुषवशघपंक्षया तस्या । एव योग्यताया अपायनपाय, विरोधाद् नो खल्वेकस्यापेतं नीलमन्यस्यानपेतं, नच योग्य ताभेदं प्रमाणं, तदूदेवि कथं पुरुषकृतविशेषाभावे त टी०-उदसीबत्याको दर्शनमपिन सम्भवतीत्याह- नच ” इति, । नर्तकीविवक्षापि तईि स्यदेत्यतआह -* दिदृक्षवश्व » । इति । पुरुषस्योदसीनत्वेपि दृश्यनिष्टयोग्यतावशादेव तद्दर्शनलि त्याशठ योग्यताप किं सर्घदस्युत नास्तीति विकल्प्याद्य दोष माह— योग्यतया ” इति, । द्वितीये दोषमाह-‘‘तदुपाय ” इति, । मुक्तं प्रति तदपायः संसारिणं प्रति तदनपाप इति विशेष माशयह- * नचपुरुष ” इति, । विरोधमेव स्फुटयति ‘‘ नखल ” इति, । योग्यतभेदङ्गीकारादविरोध इत्यत आह && ‘‘ नचयोग्यता ” इति, । संसारिणां दानमितरस्यादर्शनमेव दृश्यगतयोग्यताभेदे प्रमाणमशङ् पुरुषगतविशेषभावे योग्यता विशेषापायस्य वक्तुमशक्यत्स्वादयुक्तमतदिति परि हरति --- →→ तफेदेपि ” । इति,